________________
Shri Mahavir Jain Aradhana Kendra
तैलप्रकरणम् ]
चतुर्गुणे माषबलाकषाये तैलं कृतं हन्ति च पक्षवातम् ॥
www.kobatirth.org
चतुर्थी भागः
क्वाथ - उड़द और खरैटीको जड़ २-२ सेर लेकर ३२ सेर पानी में पकावें । जब ८ सेर पानी शेष रह जाय तो छान लें ।
कल्क - उड़द, कौंच बीज, अतीस, एरण्डमूल, रास्ना, सोया और सेंधानमक सब समान भाग मिश्रित २० तोले लेकर सबको एकत्र कूट लें 1
२ सेर तैल में उपरोक्त क्वाथ तथा कल्क मिलाकर मन्दाग्नि पर पकायें । जब पानी जल जाय तो तेलको छान ले यह तेल पक्षाघातको नष्ट करता है ।
1
(५३१३) माषतैलम् (२) (भै. र.; च. द.; धन्व. । वातव्या . ) माषपस्थं समावाप्यं पचेत् सम्यक् जलाढके । पादशेषे रसे तस्मिन् क्षीरं दद्याच्चतुर्गुणम् ॥ प्रस्थञ्च तिलतैलस्य कल्कं दत्त्वाक्षसम्मितम् । जीवनीयानि यान्यष्टौ शतपुष्पां ससैन्धवाम् || रास्नात्मगुप्तामधुकं बलाव्योषत्रिकण्टकम् । पक्षाघातार्दिते वाते कर्णशूले च दारुणे ।। मन्दश्रुतौ चाश्रवणे तिमिरे च त्रिदोषजे । हस्तकम्पे शिरःकम्पे विश्वाच्यामपबाहुके ॥ शस्तं कलायखजे च पानाभ्यञ्जनवस्तिभिः । माषतैलमिदं श्रेष्ठमूर्ध्वजजुगदापहम् ॥
क्वाथ - १ सेर उड़दोंको कूट कर ८ सेर पानीमें पकावें । जब २ सेर पानी शेष रहे तो छान लें
I
Acharya Shri Kailassagarsuri Gyanmandir
११९
कल्क - जीवक, ऋषभक, मेदा, महामेदा, काकोली, क्षीरकाकोली, ऋद्धि, वृद्धि, सोया, सेंधानमक, रास्ना, कौंच के बीज, मुलैठी, खरैटी, सोंठ, काली मिर्च, पीपल और गोखरू ११ - १ | M लेकर सबको एकत्र कूट लें ।
२ सेर तिलके तेल में उपरोक्त क्वाथ, कल्क और ८ सेर दूध मिला कर मन्दाग्नि पर पकावें । जब पानी जल जाए तो तेलको छान लें ।
यह तेल पक्षाघात, अर्दित, भयंकर कर्णशूल.. मन्दश्रवण, वधिरता, त्रिदोषज तिमिर, हस्तकम्पन, शिरोकम्प, विश्वाची, अपबाहुक, कलायखञ्ज और ऊर्ध्वजत्रुगत रोगो में अत्युपयोगी है ।
इसे पान, अभ्यंग और बस्तिद्वारा प्रयुक्त करना चाहिये ।
(५३१४) माषतैलम् (बृहत् ) (३) (ग. नि. । तैला. २ ) I
1
प्रस्थे द्वे खण्डमाषाणां काथयेत्सलिलामणे चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ मस्तुनस्त्वाढकं दवा तत्समं चाम्लकाञ्जिकम् । औषधानि च पेष्याणि तत्रेमानि प्रदापयेत् ॥ सैन्धवं मदनं रास्ना शताढा त्र्यूषणं वचा । तगरं चोरुबुकं च मञ्जिष्ठा पद्मकेशरम् ॥ बला गोक्षुरकं पाठा सरलं देवदारु च । साजगन्धाऽश्वगन्धा च पुष्करं सपुनर्नवम् ॥ एतानि चाक्षमात्राणि कल्कीकृत्य प्रयोजयेत् । नस्ये पाने तथाऽभ्यङ्गे बस्तिकर्मणि योजयेत् ॥ अर्दितं कर्णशूलं च मन्यास्तम्भं हनुग्रहम् । बाधिर्य पक्षघातं च गृध्रसीं खअपङ्गुलम् ॥
For Private And Personal Use Only