________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७४]
भारत-भैषज्य-रत्नाकरः।
[दकारादि
-
गिरा कर खाना अत्युत्तम वशीकरण है । यदि । (गन्धतृण), शतावर, पियार्वासा, और काकनासा। स्त्री इसे अपने गुह्याङ्ग में लगाकर पुरुष-सहवास हरेक ५-५ तोले । जौ, उड़द, अलसी, बेरे और करती है तो पुरुषका मन मुग्ध हो जाता है। कुलथ १०-१० तोले । सबको अधकुट करके (३०९५) दशमूलायं तैलम् (२) ४ द्रोण (१२८ सेर ) पानीमें पकावें और ३२
(वं. से. । वात व्या.) | सेर पानी शेष रहने पर छानलें, फिर यह काथ, दशमूलीरसक्षीरजीवनीयविपाचितम् । ८ सेर तिलका तैल, ८ सेर दुध और १ सेर तेलं हन्त्यर्दितं नस्यपानाम्यङ्गानुवासनैः ।।
जीवनीय गण (जीवन्ती, मुलैठी, मुद्गपणी, माषपर्णी, दशमूलका काथ ८ सेर, दूध २ सेर, तिल
काकोली, क्षीर काकोली, जीवक, ऋषभक, मेदा, का तेल २ सेर तथा जीवनीय गण ( जीवन्ती, मुलैठी,
महामेदा, ऋद्धि और वृद्धि; हरेक ६ तोले ८ माशे) मुद्गपर्णी, माषपर्णा काकोली, क्षीरकाकोली, मेदा,
के कल्कको एकत्र मिलाकर मन्दाग्निपर पकावें। महामेदा, जीवक, ऋषभक, ऋद्धि, वृद्धि ) का
इस तैलको अनुवासन बस्ति देनेसे समस्त कल्क २० तोले लेकर सबको एकत्र मिलाकर वातज रोग नष्ट होते हैं। पकावें।
(३०९७) दशाङ्गतैलम् (१) इसकी अनुवासन बस्ति लेने और मालिश
(ग. नि । तैला.) करने तथा पीने और नस्य लेनेसे अर्दित (लकवा)
तर्कारीभृङ्गशिगूणां निर्गुण्डीशणयोस्तथा । नष्ट होता है।
वातघ्नवासाजातीनां निम्बभास्करयोरपि । (३०९६) दशमूलायं तैलम् (३)
स्वरसं तु समादाय प्रत्येक प्रस्थमानतः । (वं. से. । वात व्या.) प्रस्थं तु तिलतैलस्य शनैर्मेद्वग्निना पचेत् ।। दशमूलं बला रास्ना चाश्वगन्धा पुनर्नवा । एरण्डमूलवर्षाभूहयगन्धाशतावरी। गुडूच्यैरण्डपूतीकभाषकरोहिषम् ।। रास्नागोक्षुरकाश्चैव शतपुष्पा च सैन्धवम् ।। शतावरी सहचरकाकनासा पलोन्मिता। | प्रत्येकं कर्षमादाय कांध त्रिकटोस्तथा। यवमाषातसीकोलकुलत्याः प्रसृतोन्मिताः॥ एलात्वपत्रमांसीनां कर्षार्दै च विनिक्षिपेत् ।। चतुर्दोणेऽम्भसः पक्का द्रोणशेषेण तेन तु। तैलेनानेन नश्यन्ति वातरोगाः सुदारुणाः । तैलाढकं समं क्षीरं जीवनीयैः पचेच्छनैः॥ | आक्षेपकं हनुस्तम्भमपतन्त्रकमर्दितम् ॥ अनुवासनमेतद्धि सर्ववातविकारनुत् ॥ अपबाहुकं विश्वाची पक्षाघातापतानकम् ।
दशमूलकी हरेक वस्तु, खरैटी, रास्ना, भस- स्नायुसन्धिगतं वात सप्तधातुगतं तथा ॥ गन्ध, पुनर्नवा ( साठी ), गिलोय, अरण्डकी जड़, | उरुस्तम्भं वातरक्तमामवातं सुदारुणम् । खडाशी (जुन्दबेदस्तर), भरंगी, बासा, मिरचियागन्ध, । दशाङ्गसंज्ञकं तैलं हन्यादन्यांश्च वाजान् ।
For Private And Personal Use Only