________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७५० ]
चिकित्सा-पथ-प्रदर्शिनी
(४३) वातरक्ताधिकारः संख्या प्रयोगनाम मुख्य गुण । संख्या प्रयोगनाम मुख्य गुण कषाय-प्रकरणम्
तैल-प्रकरणम् २८२६ दशमूलक्षीरयोगः वातरक्तकी पीड़ा ।
३०८२ दशपाकबलातैलम् वातरक्त, वातपित्त । ३२४९ धान्यादि क्वाथः वातरक्त ।
३३०३ धतूराचं ॥ ३४४९ नवकार्षिक , वातरक्त, कुष्ठ, पामा,
३४९९ नागबला , लाल चाठे, कपा
| ४११५ पद्मक तैलम् लिका कुष्ठ ।
(खुड्डाक) वातरक्त। ३७५५ पटोलादि काथः पित्ताधिक वातरक्ता
४११६ पनकतैलम्
वातरक्त, ज्वर। चूर्ण-प्रकरणम्
४१२३ पिण्ड तैलम् २९७४ देवदाली प्रयोगः वातरक्त, कुष्ठ, भ- (महा) गलित स्फुटित भगन्दर ।
यङ्कर वातरक्त, कुष्ठ, ३४१० नवक्षारकं चूर्णम् वातरक्त, अरुचि । ।
विसर्प । ३४४३ निम्बादि , भयङ्कर वातरक्त, ४१२४ " , वातरक्त।
(महा)
लेप-प्रकरणम्
| ३५२९ नवनीतादि लेपः शरीरका फूटना । गुग्गुलु-प्रकरणम्
रस-प्रकरणम् ४०१२ पुनर्नवा गुग्गुलुः वातरक्त, वृद्धि
३२२० द्वादशायसः वातरक्त, गलत्कुष्ठ, घृत-प्रकरणम्
शोथ,कण्डू, अग्निमां. ३०७४ द्राक्षादि घृतम् वातरक्त । । ४२९१ पश्चामृत रसः वातरक्त । ४०८१ पारूषकं , वातरक्त,ज्वर,विसर्प।
For Private And Personal Use Only