________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेह ।
चिकित्सा-पथ-प्रदर्शिनी
[७५१] (४४) वातव्याध्याधिकारः संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोग नाम मुख्य गुण कषाय-प्रकरणम्
गुटिका-प्रकरणम् २८१७ दध्यम्ल प्रयोगः अपतानक । | ३००१ दशसार वटी समस्त वातज रोग। २८२१ दन्त्यादि योगः ऊरुस्तम्भ । ४००४ प्रभावती वटिका हर्षवात, गुल्म, प्र२८२९ दशमूलादिकषायः विश्वाची, अपबाहुक २८३६ , काथः गृध्रसी, खञ्जवात, . ४६४० बल्लितर्वादिगुटिका सर्वाङ्ग वायु ।
पछुता। ४८५३ भुजङ्गी गुटिका समस्त वातजरोग। २८५१ दशमूल्यादि , मिन्मिन्वात । ३७०१ पञ्चमूली कषायः गृध्रसी, शूल, गुल्म।
गुग्गुलु-प्रकरणम् ३७०३ , काथः मन्यास्तम्भ ।
३०१२ द्वात्रिंशको गुग्गुलुः गृध्रसी, पक्षाघात,
३०१२ । ३७१० पश्चमूल्यादिक्षीरम् वातव्याधि ।।
आम, उदावर्त, ३८३८ पिप्पल्यादि काथः ऊरुस्तम्भ ।
अन्त्रवृद्धि । ३८५१ पुनर्नवादि ,
| ४००८ पक्षाघातारि गुग्गुलः वातव्याधि, पक्षा४५५१ बलादि काथः बाहुशोष, मन्यास्त
घात । म्भ ।
४०११ पथ्यादि गुग्गुलुः गृध्रसी, नवीन खज४५५५ , , बाहुशोष नाशक
वात, कष्टसाध्य नस्य ।
प्लीहा । ४७८३ भल्लातकादिकाथः कष्ट साध्य ऊरु-४६४५ बिल्वाद्यो गुग्गुलुः वातकफज रोग ।
स्तम्भ । ४७८५ भल्लातकादि योगः ऊरुस्तम्भ ।
घृत-प्रकरणम्
३०४० दशमूल घृतम् वातव्याधि । चूर्ण-प्रकरणम्
३०४५ दशमूलादि , ३४२१ नागरादि चूर्णम् २१ दिनमें समस्त |
वातज रोग नष्ट
३४७५ नागर , वातकफ, कटिशूल, होते हैं।
आमशूल । ३८९० पत्रलवणम् वातव्याधि । । ४०५३ पश्चतिक्तकं, ऊर्ध्वजत्रुगत वात. ३९३७ पिचुमन्दायुद्वर्तनम् ऊरुस्तम्भ ।
रोग, सन्धि अस्थि, मज्जागत वायु ।
For Private And Personal Use Only