________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सा-पथ-प्रदर्शिनी
[७०३]
संख्या प्रयोग नाम मुख्य गुण | संख्या प्रयोगमाम मुख्य गुण ४१८९ पारदादि सर्पिः उपदंश, खुजली ।
रस-प्रकरणम् ४२०० पूगादि लेपः उपदंशके ब्रोंको | ३२१७ देवकुसुमादि ३ दिनमें नष्ट कर
उपदंश।
३६१७ नागभस्म योगः ४२०८ प्रपौण्डरीकादि , वातज उपदंश ।
४५३५ फिरङ्गवातकेसरी आतशकको ७ दि४३८४ पारदादिमलहरम् उपदंशके व्रण ।
ममें नष्ट कर देता ४७०४ बब्बूलादि योगः उपदंशके व्रण ।
| १५३६ फिरङ्गशमनी वटी ४९११ भाादि लेपः , "
४५३७ फिरङ्गारि रसः उपदंशके व्रण तथा ४९१७ भृङ्गराजादि, उपदंश ।
अन्य बड़े बड़े और
पुराने व्रण । (इससे धूप-प्रकरणम्
मुखमें शाथ नहीं ३१५८ दरदादि प्रयोगः उपदंश ।
होता) ४३८५ पारदादि धूपः उपदंशके व्रण, पि- | ४७४४ बालहरितक्यादि उपदंश । डिका, शोथ।
योगः ४५३४ फिरंगशमनीवटी
४९६५ भैरव रसः उपदंश, उपदंशकी (धूपः) फिरंग ।
'पिडिका, शोथ और पीड़ा ।
धूम्र-प्रकरणम् ३१६२ दरदादि प्रयोगः फिरंग ।
मिश्र-प्रकरणम् ३६८१ निम्बादि प्रयोगः उपदंश ।
(१३) कर्णरोगाधिकारः कषाय-प्रकरणम्
चूर्णप्रकरणम् २८२८ दशमूलादिकषायः बधिरता।
३८७८ पश्चकषायचूर्णयोगः कर्णस्राव । ४५८९ बिल्वादि स्वेदः कफवातज कर्णशूल।
तैल-प्रकरणम् ४५९३ बीजपूर रसयोगः कर्णस्राव, कर्णपीड़ा। ३०९० दशमूलादि तैलम् बधिरतामें अत्युप
योगी।
For Private And Personal Use Only