________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७०२]
चिकित्सा पथ-प्रदर्शिनी
-
अञ्जन कर
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगमाम मुख्य गुण ४१०४ पुराण घृत प्रयोगः उन्माद
अञ्जन-प्रकरणम् ४१०५ पैशाचकं घृतम् उन्माद, ग्रह, अप- ४२१४ प्रचेतानाम गुटिका भूतोन्माद । (महा) स्मार,
४७३२ ब्राह्मयाद्या वर्तिः उन्माद । ४६६२ बलाचं घृतम् उन्माद, अपस्मार,
प्रवृद्ध पित्त, दाह, तृष्णा ।
नस्य-प्रकरणम् १६७४ ब्राह्मी , उन्माद तथा अप-४२५२ पिप्ल्यादि प्रधमन स्मार नाशक और
नस्यम्
उन्माद, अपस्मार, वाणी, स्वर एवं
चित्तविकृति । स्मृति वर्द्धक । ४२५४ पुण्डरेक्वादिनस्यम् उन्माद । ४६७६ , "
उन्माद, अपस्मार। ४९३१ भूतोन्मादनाशक , , १८७८ भूतराव ,
प्रहोन्माद । १८७९ , ,
, ज्वर ।।
रस-प्रकरणम् धूप-प्रकरणम्
४७५८ ब्राह्मीरसादि योगः उन्माद, अपस्मार । ३५६५ निम्बादि धूपः भूतोन्माद । । ४९६१ भूताङ्कुश रसः उन्माद ।
(१२) उपदंशाधिकारः कषाय-प्रकरणम्
तैल-प्रकरणम् ३२३८ धवादि काथः लिङ्गके घाव धानेका | ३१०३ दादि तैलम् उपदंश ।
प्रयोग। ३७२५ पटोलादि काथः समस्त उपदंश ।
लेप-प्रकरणम्
३१४३ दाादि लेपः उपदंशके घाव, सूघृत-प्रकरणम्
जन, दाह ४०५९ पश्चारविन्द घृतम् उपदंश।
३५५४ नीलोत्पलादि , उपदंश । ४८८० मूनिम्बाचं, समस्त उपदंश । । ४१७५ पमोत्पलादि , पित्तज उपदंश ।
| ११८८ पारदादि , उपदंशके व्रण ।
For Private And Personal Use Only