________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पप्रकरणम् ]
अयं भस्मेश्वरो नाम नाशयेनात्र संशयः ॥
सूखे अरण्य उपलोको भस्मको आकके दूध की ३ भावना देकर सुखा लें और फिर उसमें उससे आधा नकछिकनीका चूर्ण और उतना ही काली मिर्च का चूर्ण तथा मिर्चसे आधा कायफलका चूर्ण मिलाकर सबको अच्छी तरह घोटकर कपड़े से छान लें
1
तृतीयो भागः ।
(४९३३) भृङ्गराज - कल्पः
[ ६६१]
नाशयति पिशाचग्रहशाकिनिभूतादिरक्षांसि ॥
इन्द्रायणके पक्के फलको गोमूत्र में पीसकर नस्य देनेसे पिशाच, ग्रह, शाकिनी, भूत और राक्षस विकार नष्ट होते हैं ।
Acharya Shri Kailassagarsuri Gyanmandir
इसमें से १ रत्ती चूर्ण सूंघने तथा खानेसे शिर, हृदय और नासिकाकी कफवातज पीड़ा
अवश्य नष्ट हो जाती है ।
(४९३१) भूतोन्मादनाशकनस्यम्
भंगरेका रस और बकरीका दूध बराबर बराबर लेकर दोनों को एकत्र मिलाकर धूप में गर्म करके नस्य
(ग.नि. । भूतोन्मादा. )
नस्येन च गोमूत्रे देवाधिपवारुणीफलं पकम् । लेनेसे सूर्यावर्स रोग शीघ्र ही नष्ट हो जाता है । इति भकारादिनस्यप्रकरणम् ।
(४९३२) भृङ्गराजादिनस्यम्
(व. से. । शिरो.; वृ.नि. र. यो. र. । शिरोरोगा.) भृङ्गराजरसछागक्षीरतुल्यो ऽर्कतापितः । सूर्य्यावर्त्त निहन्त्याश्शु नस्येनैत्र प्रयोजितः ।।
अथ भकारादिकल्पप्रकरणम् ।
( र. चि. म. । स्त. ९ )
|
।
अथातो भृङ्गराजस्य कल्पमव्ययकारकम् । प्रवक्ष्यामि जरादुःखनाशनं जीविते हितम् ॥ गृहीत्वा भृङ्गराजस्य लघुबीजानि यानि च समादाय ततस्तानि वापयेच्च समन्ततः ॥ त्रिफलाजल सिक्तानि रोहयेदतियत्नतः । उत्पद्यते तदा तस्माद्भृङ्गराजोतिकोमलः ||
मृदुपल्लवसंकीर्णभूतलः प्रबल: कलः । तदर्थं प्रत्यहं नीत्वा कवलं तिलमिश्रितम् ॥ शेफालिकापत्ररसं तत्कालमनुपाययेत् । तच्चुलूकद्वयं नित्यं शीतलं शीलितं भवेत् ॥ ताम्बूलं भक्षयेत्पश्चाद्गन्धपूगादिसंस्कृतम् । एवं च प्रत्यहं कुर्यात्कल्पे श्रद्धापरो नरः ।। द्वियामाद्भुज्यते पथ्यं दुग्धं भक्तं सशर्करम् । अथ मुद्गष्घृतं नान्यद्भुज्यते पथ्यसेवने ॥ अनेन शुभमार्गेण कर्तव्यं कल्पसेवनम् ।
For Private And Personal Use Only