________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६३८]
भारत-भैषज्य-रत्नाकरः।
[भकारादि
-
% 3D
(४८६१) भल्लातकादियोगः | गुडस्यैकतुलां दत्त्वा लेहवसाधयेद्भिषक् । (ग. नि. । क्रिमि.)
भल्लासकसहस्रस्य तत्र बीजानि दापयेत् ॥ भल्लातकास्थि स्वरसं विडगार्धन संयुतम् ।
| त्रिकटुं त्रिफलां मुस्तं विडॉ चित्रकं तथा । सूर्यतप्तं लिहेधुक्त्या सिद्ध क्रिमिविनाशनम् ॥
चन्दनं सैन्धवं कुष्ठं दीप्यकं च पलं पलम् ॥
चातुर्जातं च सञ्चूर्ण्य घृतभाण्डे निधापयेत् । भिलावेके बीजोंके स्वरस में उससे आधा
सौगन्धिकस्य दातव्यं चूर्ण पलचतुष्टयम् ।। बायबिडंगका चूर्ण मिलाकर धूपमें रखकर खूब
महाभल्लातको ह्येष महादेवेन निर्मितः । गरम कर लें।
माणिनां तु हितार्थाय नाशयेच्छीघ्रमेव तु ।। इसे चाटनेसे कृमि रोग नष्ट होता है।
चित्रमौदुम्बरं दद्रुमृष्यजिह सकाकणम् । (४८६२) भल्लातकावलेहः
पुण्डरीकं च चौख्यं विस्फोटं रक्तमण्डलम् ॥ ( वृ. यो. त. । त.१२०; यो. र. । कुष्ठा.; वृ. नि. | कृच्छं कापालिकं कुष्ठं पामांचापि विपादिकाम् । र. । त्वग्दो.; ग. नि.। लेहा.; धन्व.; र. र.; | अशीसि षट्प्रकाराणि श्वासं कासं भगन्दरम् ।।
व. से.; भा. प्र.; यो. त.। त. ६२) अनुपानेन दातव्यं छिन्नातोयेन तं भिषक् । निम्बगोपारुणाकट्वीत्रायन्तीत्रिफलाधनम् ।
भोजने न सदा योज्यमुष्णं चाम्लं विशेषतः ॥ पर्पटावल्गुजानन्तावचाखदिरचन्दनम् ।।
अन्यान्यपि च कुष्ठानि नाशयेन्नात्र संशयः॥ पाठाशुण्ठीसटीभार्गीवासाभूनिम्बवत्सकम् । श्यामेन्द्रवारुणीमूविडङ्गातिविषानलम् ।। (१) नीमकी छाल, सारिवा, अतीस, कुटकी, हस्तिकर्णामृताब्दा पटोलं रजनीद्वयम् । त्रायमाना, हर्र, बहेड़ा, आमला, नागरमोथा, पित्तकृष्णारग्वधसप्ताहं शिरीष चोच्चटाफलम् ।। पापड़ा, बाबची, अनन्तमूल, बच, खरसार, लालमञ्जिष्ठा लागली रास्ना नक्तमालः पुनर्नवा । चन्दन, पाठा, सेांठ, कचूर, भरंगी, बासा, चिरादन्तीबीजकसारच भृङ्गराजकुरण्टकम् ॥ यता, इन्द्रजौ, काली सारिवा, इन्द्रायणकी जड़, एषां द्विपलिकान्भागाअलद्रोणे विपाचयेत् । पूर्वा, बायबिडंग, अतीस, चीतेकी जड़, हस्तिकर्ण अष्टभागावशिष्टं च कषायमवतारयेत् ॥ पलाशकी छाल, गिलोय, नागरमोथा, पटोल, हल्दी, भल्लातकसहस्राणि क्षिपेच्छित्त्वामणेऽम्भसि। दारुहल्दी, पीपल, अमलतास, सतौना, सिरसकी चतुर्भागावशिष्टं तु कषायमवतारयेत् ॥ छाल, रक्तगुञ्जा, मजीठ, कलियारी, रास्ना, करखकी तौ कषायो समादाय वस्त्रपूतौ तु कारयेत । छाल, पुनर्नवा ( बिसखपरा), दन्तीबीज (जमालएकीकृत्य कषायौ तौ पुनरमावधिश्रयेत ॥ गोटा ), बिजयसार, भंगरा और पियाबासा १०
, विजेन्द्रय जलमिति पाठान्तरम् । २ द्राक्षेति । १०तोले लेकर सबको अधकुटा करके ३२ सेर पानीमें पाठान्तरम् ३...बिल्वश्योनाकपाटलाः इति पाठान्तरम्
For Private And Personal Use Only