SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६३८] भारत-भैषज्य-रत्नाकरः। [भकारादि - % 3D (४८६१) भल्लातकादियोगः | गुडस्यैकतुलां दत्त्वा लेहवसाधयेद्भिषक् । (ग. नि. । क्रिमि.) भल्लासकसहस्रस्य तत्र बीजानि दापयेत् ॥ भल्लातकास्थि स्वरसं विडगार्धन संयुतम् । | त्रिकटुं त्रिफलां मुस्तं विडॉ चित्रकं तथा । सूर्यतप्तं लिहेधुक्त्या सिद्ध क्रिमिविनाशनम् ॥ चन्दनं सैन्धवं कुष्ठं दीप्यकं च पलं पलम् ॥ चातुर्जातं च सञ्चूर्ण्य घृतभाण्डे निधापयेत् । भिलावेके बीजोंके स्वरस में उससे आधा सौगन्धिकस्य दातव्यं चूर्ण पलचतुष्टयम् ।। बायबिडंगका चूर्ण मिलाकर धूपमें रखकर खूब महाभल्लातको ह्येष महादेवेन निर्मितः । गरम कर लें। माणिनां तु हितार्थाय नाशयेच्छीघ्रमेव तु ।। इसे चाटनेसे कृमि रोग नष्ट होता है। चित्रमौदुम्बरं दद्रुमृष्यजिह सकाकणम् । (४८६२) भल्लातकावलेहः पुण्डरीकं च चौख्यं विस्फोटं रक्तमण्डलम् ॥ ( वृ. यो. त. । त.१२०; यो. र. । कुष्ठा.; वृ. नि. | कृच्छं कापालिकं कुष्ठं पामांचापि विपादिकाम् । र. । त्वग्दो.; ग. नि.। लेहा.; धन्व.; र. र.; | अशीसि षट्प्रकाराणि श्वासं कासं भगन्दरम् ।। व. से.; भा. प्र.; यो. त.। त. ६२) अनुपानेन दातव्यं छिन्नातोयेन तं भिषक् । निम्बगोपारुणाकट्वीत्रायन्तीत्रिफलाधनम् । भोजने न सदा योज्यमुष्णं चाम्लं विशेषतः ॥ पर्पटावल्गुजानन्तावचाखदिरचन्दनम् ।। अन्यान्यपि च कुष्ठानि नाशयेन्नात्र संशयः॥ पाठाशुण्ठीसटीभार्गीवासाभूनिम्बवत्सकम् । श्यामेन्द्रवारुणीमूविडङ्गातिविषानलम् ।। (१) नीमकी छाल, सारिवा, अतीस, कुटकी, हस्तिकर्णामृताब्दा पटोलं रजनीद्वयम् । त्रायमाना, हर्र, बहेड़ा, आमला, नागरमोथा, पित्तकृष्णारग्वधसप्ताहं शिरीष चोच्चटाफलम् ।। पापड़ा, बाबची, अनन्तमूल, बच, खरसार, लालमञ्जिष्ठा लागली रास्ना नक्तमालः पुनर्नवा । चन्दन, पाठा, सेांठ, कचूर, भरंगी, बासा, चिरादन्तीबीजकसारच भृङ्गराजकुरण्टकम् ॥ यता, इन्द्रजौ, काली सारिवा, इन्द्रायणकी जड़, एषां द्विपलिकान्भागाअलद्रोणे विपाचयेत् । पूर्वा, बायबिडंग, अतीस, चीतेकी जड़, हस्तिकर्ण अष्टभागावशिष्टं च कषायमवतारयेत् ॥ पलाशकी छाल, गिलोय, नागरमोथा, पटोल, हल्दी, भल्लातकसहस्राणि क्षिपेच्छित्त्वामणेऽम्भसि। दारुहल्दी, पीपल, अमलतास, सतौना, सिरसकी चतुर्भागावशिष्टं तु कषायमवतारयेत् ॥ छाल, रक्तगुञ्जा, मजीठ, कलियारी, रास्ना, करखकी तौ कषायो समादाय वस्त्रपूतौ तु कारयेत । छाल, पुनर्नवा ( बिसखपरा), दन्तीबीज (जमालएकीकृत्य कषायौ तौ पुनरमावधिश्रयेत ॥ गोटा ), बिजयसार, भंगरा और पियाबासा १० , विजेन्द्रय जलमिति पाठान्तरम् । २ द्राक्षेति । १०तोले लेकर सबको अधकुटा करके ३२ सेर पानीमें पाठान्तरम् ३...बिल्वश्योनाकपाटलाः इति पाठान्तरम् For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy