SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६३६ ] भारत-भैषज्य रत्नाकरः। [भकारादि यह अवलेह अर्श, खांसी, उदावर्त, पाण्डु, | केसर, दालचीनी और लौंगका चूर्ण ( २०-२० शोथ और अग्निमांधको नष्ट करता है। तोले ) मिलाकर (२० ताले) धृत डालकर अच्छी ( मात्रा-१ तोला ।) तरह विलोडन करें और घृतके चिकने बरतनमें (४८५८) भल्लातकगुडः (३) भरकर रख दें तथा सात दिन पश्चात् काममें लावें । इसके सेवनसे अर्शादि गुदरोग, प्रमेह, कास, (हा. सं. । स्था. ३ अ. ११) हलीमक और कामलाका नाश होता तथा अग्निकी दशमूलगुडूचिसठीक्षुरकं वृद्धि होती है। सहचित्रकभाङ्गिपलेन मितम् । प्रदिशेत् शतपश्चकमग्निमुखान् भल्लातकपाक: विपचेजलद्रोणमितेन ततः ॥ (यो. चि. म. ) गुडजीर्णशतं प्रददेत्कथित अमृतभल्लातकी प्र. सं. १४५ देखिये मवतार्य सुशीतलकं च ततः। (४८५९) भल्लातकलेहः (१) दलकेसरभृङ्गलवङ्गयुतं ( भल्लातकलौहः) कृतचूर्णमिदं सकलैकमिति ॥ घृतभावितमेकदिनं च पुन (वृ. मा. । अर्श.; ग. नि. । लेहा.; हा. सं. । घृतभाजनके दिनसप्तमिदम् । स्था. ३ अ. १०रसे. चि. म.अ. ९, च. स्निग्धघटे विदधीत मनुष्यो द. । अर्णो.; र. का. धे. । अर्शा.) दत्तमिदं च गुदामयसङ्ग्रे ।। चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता । मोदकमेकमुषासु ग्रसेत् हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः ॥ विनिहन्ति गुदामयमेहरुजः। एषां चतुष्पलान्भागाञ्जलद्रोणे विपाचयेत् । हरति कासहलीमक कामलकं भल्लातकसहने द्वे छित्त्वा तत्रैव दापयेत् ।। द्रुतमेव हुताशनदीप्तिकरम् ॥ तेन पादावशेषेण लोहपात्रे पचेद्भिषक् । दशमूल, गिलोय, सटी ( कचूर ), गोखरु, । तुलार्ध तीक्ष्णलोहस्य घृतस्य कुडवद्वयम् ॥ चीता और भरंगी ५-५ तोले तथा शुद्ध भिलावे ऋषणं त्रिफला वहि सैन्धवं विडमौद्भिदम् । ५०० नग लेकर सबको अधकुटा करके ३२ सेर सौवर्चलं विडङ्गं च पलिकांशं प्रकल्पयेत् ॥ पानीमें पकावें और ८ सेर पानी शेष रहने पर कुडवं वृद्धदारस्य तालमूल्यास्तथैव च । 'छानकर उसमें ६। सेर पुराना गुड़ मिलाकर पुनः मूरणस्य पलान्यष्टौ चूर्ण कृत्वा विनिक्षिपेत् ॥ पका । जब गाढ़ा हो जाय तो उसे अग्निसे नीचे | सिद्धे शीते प्रदातव्यं मधुनः कुडवद्यम् । उतार लें और ठंडा होने पर उसमें तेजपात, नाग- प्रातभॊजनकाले वा ततः खादेद्यथाबलम् ॥ For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy