________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नस्यप्रकरणम् ]
सृतीयो भागः।
[५९९ ]
इसे आंखमें आंजनेसे वातज नेत्ररोग (आंखें । बड़ी कटली १ भाग, हल्दी २ भाग, शंखदुखना आदि ) नष्ट होते हैं।
| नाभि ४ भाग, मनसिल ८ भाग, काली मिर्च १६ (४७२८) बृहत्याद्यञ्जनम्
| भाग और सेंधा नमक ३२ भाग लेकर अञ्जन (ग. नि. । नेत्ररो. ३)
बनावें । वार्ताकीरजनीशलशिलामरिचसैन्धवैः । इसे आंखमें आंजनेसे आंखका फूला नष्ट अंशाद्विगुणितैरेभिरञ्जनं शुक्रनाशनम् ।।
इति वकाराद्यञ्जनप्रकरणम् ।
अथ बकारादिनस्यप्रकरणम्।
(४७२९) बृहत्यादिनस्यम्
। (४७३१) ब्रह्मदण्डीनस्यम् (वं. से. । नेत्र. ।)
(वृ. नि. र. । ज्वर.) बृहतीफलसैन्धवयष्टीमधुकल्कितकैर्नस्यम्। एकाहिकं ज्वरं हन्ति नस्याहा गरिकर्णिका। अतिविततामपि सततां निद्रामेव सततं हन्यात ॥ ब्रह्मदण्डीति विख्याता अधःपुप्पी तु नामतः ।।
कटेलीके फल, सेंधानमक और मुलैठीको पीस- अपराजिता ( कोयल ) अथवा ब्रह्मदण्डी कर नस्य देनेसे अत्यधिक निद्रा नष्ट हो जाती है। या अधःपुष्पी की नग्य देने से एकाहिक वर नष्ट (१७३०) बृहत्याचं नस्यम्
हो जाता है। _(ग. नि. । ज्वरा.)
(४७३२) ब्राहृयाद्या वर्तिः एक बृहत्या फलपिप्पलीकं
( वाग्भट्ट । उ. अ. ६; ग. नि. । उन्मादा.) _शुण्ठीयुतं चूर्णमिदं प्रशस्तम् । ब्राह्मीमैन्द्री विडङ्गानि व्योपं हिॉ जटीं मुराम्। प्रध्मापयेत्प्राणपुटे विसंज्ञ
राम्नां विशल्यां लशुनं विपघ्नीं सुरसां वचाम् ।। श्चेष्टां करोति क्षवथुप्रबुद्धः॥
ज्योतिष्मती नागविन्नामनन्तां सहरीतकीम् । कटेलीके फल, पीपल और सांठ के समान | काङ्क्षीं च वस्तमूत्रेण पिष्ट्वाच्छायाविशोषिता॥ भाग मिश्रित चूर्णको रोगीकी नाकमें फूंक द्वारा | वर्तिनस्याञ्जनालेपधूपैरुन्मादभूदनी ॥ चढ़ानेसे छींक आकर उसकी बेहोशी दूर हो जाती है। ब्राह्मी, इन्द्रायणमूल, बायबिडंग, सेांठ, मिर्च,
For Private And Personal Use Only