________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५४२]
भारत-भैषज्य रत्नाकरः।
[फकारादि
अथ फकारादिगुटिकाप्रकरणम्।
(४५२६) फलत्रयगुटी
| (४५२७) फलत्रिकायो मोदक (वृ. नि. र. । श्वासकर्म.)
(ग. नि. । परिशिष्ट गुटिका ४ ) फलत्रयं नागरदारुकृष्णा
फलत्रिकगुडव्योषशर्करात्रितादिकम् । विषानपावेल्लसुवर्णवीजैः। मोदकं भक्षयित्वाऽनुपिबेत्कोष्णं जलं पुनः । दिनत्रयं भृङ्गरसैविमर्च
पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसम्भवे ॥ कार्या गुटी श्वासकफापहारी॥ हरै, बहेड़ा, आमला, गुड़, सांठ, मिर्च, पीपल, हरे, बहेडा, आमला, सेठ, देवदारु, पीपल, | खांड और निसोतका चूर्ण समान भाग लेकर शुद्ध बछनाग, सुगन्धबाला, बायबिडंग और धतू- ( सबसे २ गुने गुड़की चाशनीमें मिलाकर ) रेके बीजोंका समानभाग चूर्ण लेकर सबको एकत्र | उसके मोदक बना लीजिये। मिलाकर ३ दिन भंगरेके रसमें घोटकर ( १-१ इन्हें उष्ण जलके साथ सेवन करनेसे पस. माशेको ) गोलियां बना लीजिये।
लीका दर्द, अरुचि, खांसी और वातज ज्वरका नाश इनके सेवनसे श्वास और खांसीका नाश होता है । होता है।
(भात्रा-६ माशेसे १ तोले तक ।) इति ककारादिगुटिकाप्रकरणम् ।
अथ फकारादिघृतप्रकरणम्।
(४५२८) फलघृतम्
अजमोदा हरिद्रे द्वे प्रियङ्ग र कटुरोहिणी। ( वं. से.; र. र.; वृ. मा.; भा. प्र. म. ख.; यो. उत्पलं कुमुदं लाक्षा३ काकोल्यौ चन्दनद्वयम् ।। र. । योनि रोगा.; भै. र. । स्त्रीरो.; ग. नि.। एतेषां कार्षिकैर्भागघृतप्रस्थं विपाचयेत् ।
घृता.; वा. भ. । उ. स्था. अ. ३४) शतावरीरसं क्षीरं घृताइयम् चतुर्गुणम् ॥ मनिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला।। सपिरेतभरः पीत्वा स्त्रीषु नित्यं वृषायते । मेदे पयस्या काकोली मूलं चैवाश्वगन्धनम् ।।
| पुत्राञ्जनयते वीरान्मेधादयान्मियदर्शनान् ।। चेति पाठान्तरम् ।
२-हिङ्गविति पाठान्तरम् । ३ ब्राक्षेति पाठान्तरम् ।
For Private And Personal Use Only