________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसमकरणम्]
तृतीयो भागः।
[५१५]
रसादचोमवैकान्तजातीपसून
पठित्वा च पञ्चाक्षरं मन्त्रराज लवा द्विभार्ग त्रिमागं भुजङ्गम् । कुमारीश्च यन्त्राणि च पूजयित्वा । सितं कान्तमस्म विर्ष केसराख्यं निषेवेत पूर्वोक्तरीत्या रसेन्द्र
त्रिजातं तथा बङ्गभस्म समस्तम् ॥ निषवेदसौ कामिनीसङ्गमं च ॥ अहे:फेनतापीजयोरर्धभागं
त्रिदोषघ्न एषोऽवलागर्वहारी विमर्थाथ याम मरुद्भूप्रसूनैः ।
वशीकार्यकारी महास्तम्भकारी। विदारीवरावासकैर्नागवल्ली
सदा ध्वजोत्थानकारी नराणां बलाशाल्मलीमर्कटीमूलजातैः॥
___ तथा पातकारी न चार्वाक च कारी॥ पयोभिश्च गोधाङ्किरम्भासमुत्थैः यधेकरात्रादपि नूत्नयोपा
शताहासहादीप्यमुण्डीसमुत्यैः । सङ्गाच्च्युतं वीर्यबलाद्विरिच्यते । महापत्रिकायष्टिहस्तिद्रवैश्च
तथाऽपि तुल्यो द्रवकालयुक्तेविभाव्य त्रिवार ततो गोलमस्य ।
स्तेजोवलं नैव जहाति किञ्चित् ।। दिन स्वेदयेत्वाखसत्वकषायै- रसमेनं सेवयित्वा न सेवेत स्त्रियं यदि ।
निषध्याम्बरे दोलिकायन्त्रमध्ये।। निर्गच्छेन्नेत्रयोवीय नेत्रनाशस्तदा भवेत् ॥ अकूपारशोषस्य तैलेन भान्यो ।
नाझं शैथिल्यभावं ब्रजति न च कटिद्विवार तथा स्वर्णवीजस्य तैलैः ।। स्त्रुट्यते तस्य कान्तितथा वैजयैातिसारस्य तैलै
हेमाभा जायतेऽष्टादशविधमतुलं दिवारं विभाव्योऽथ गोलं निबध्य । नाशमेति प्रमेहम् ।। ततो मृत्पटैस्त्रिर्धराधारयन्त्रे
नष्टं वीर्य प्रपन्नं प्रभवति यदि पुमान् पवेत्पूर्ववत्स्वाशीतं ततत्रिः ॥
सेवते रम्यकान्तां, उधीरेण भाष्यः सुगन्धेन तद्व
पण्ढो वा बाजितुल्यो जनयति च महा तथाजोगकेनाथ कस्तूरिकाद्भिः।
वाजितुल्यांश्च पुत्रान् । विमान्य शिवद्विट्कुचाद्भिः शिफाली- एन रसं च प्रमदा निषेवेत्
द्रवैः शातपत्रोद्भवैः सिद्ध एपः॥ __ कुमारितुल्याऽऽप्तवयाऽपि सा स्यात् तमेनं स्वतूयाँशकर्पूरयुक्तं
एतद्रसास्वादनतः पुमान्स्तां निषेवेत बल्लद्वयं वाऽस्य मात्रा।
युवाऽपि यातुं न समर्थ एव ।। सवा सितापुष्पसारोऽनुपानं
गर्भाशयगतान्दोपान्दन्ति वातकफोद्भवान् । हितं क्षीरपानं विवर्योऽम्लवर्गः॥ । प्रमदेभानुशो नाम रसराजः सुसिद्धियः ।।
For Private And Personal Use Only