________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयो भागः ।
रसप्रकरणम् ]
शुद्ध पारा, शुद्ध गन्धक, सुहागेकी खील, ताम्रभस्म, कूठ, लोहभस्म और पीपल समान भाग लेकर प्रथम पारे गन्धककी कज्जली बनायें और फिर उसमें अन्य ओषधियांका महीन चूर्ण मिलाकर सबको कचनार के पत्तों के रसमें घोटकर सुरfor tra |
[५०७ ]
दिनं विमर्दयित्वाऽथ रक्षयेत्कूपिकान्तरे । गुजैकं वह्निनीरेण शृङ्गवेररसेन वा ।। प्रदद्याद्रोगिणे तीव्रमोहविस्मृतिशान्तये । शस्त्रेण तालुमाहत्य मर्दयेदाईनीरतः ॥ नोटन्ते यदा दन्तास्तदा कुर्यादमुं विधिम् । सेचयेन्मन्त्रयित्वाऽथ धारां कुम्भशतैर्मुहुः ॥
है । ( मात्रा --- ४ रत्ती | )
इसके सेवन से विपादिकाका नाश होता भोजनेच्छा यदा तस्य जायते रोगिणस्तदा । दयोदनं सितायुक्तं दद्यात्तक्रं सजीरकम् ॥ पाने पानं सितायुक्तं यदीच्छति तदा ददेत् । एवं कृते न शान्तिः स्यात्तापस्य रसजस्य च ॥ सचन्द्रचन्दनरसालेपनं कुरु शीतलम् । तूलिकामलिका जातीपुन्नागवकुलावृताम् ।। विधाय शय्यां तत्रस्थं लेपयेचन्दनैर्मुहुः । हावभावविलासोक्तिकटाक्षचञ्चलेक्षणैः ॥ पीनोत्लुङ्गकुचोत्पीडैः कामिनीपररम्भणैः । रम्यवीणा निनादाद्यैनैिः श्रवणामृतैः ॥ पुण्यश्लोक पुराणानां कथासंभाषणैः शुभैः । एभिः प्रकारैस्तापस्य जायते शमनं परम् ॥ वर्जयेन्मैथुनं तावद्यावन्नो बलवान् भवेत् । दद्याद्वातादिरोगेषु सिन्धुगुग्गुलुवह्निभिः || दद्यात्कणामा क्षिकाभ्यां कामलाक्षयपाण्डुषु । तत्तद्रोगानुपानेन सर्वरोगेषु योजयेत् ॥ अयं प्रतापलङ्केशः सन्निपातनिकृन्तनः ।।
(४४४१) प्रतापलङ्केश्वररसः (२)
(र. मं. । अ. ६; र. रा. सु. । ज्वरा. ) अपामार्गस्य मूलस्य चूर्ण चित्रकमूलजैः वल्कलैर्मर्दयित्वा च रसं वस्त्रेण गालयेत् तेन मूतसमं गन्धमभ्रकं दरदं विषम् । टङ्कणं तालकं चैत्र मर्द्दयेद्दिनसप्तकम् || त्रिदिनं मुशलीकन्दैर्भावयेदूधर्मरक्षितम् । मूषां च गोस्तनाकारामापूर्य परिकयेत् ॥ सप्तभिर्मृत्तिका वस्त्रैर्वेष्टयित्वा पुटेलघु रसतुल्यं लोहभस्म मृतं बङ्गमहिस्तथा ॥ मधूकसारजलद रेणुका गुग्गुलुः शिला । चव्यकं च समांशं स्याद्भागार्द्धं शोधितं विषम्॥ तत्सर्वं मयेत्खल्वे भावयेद्विषनीरतः । आतपे सप्तधा ती मर्दयेद्घटिकाइयम् ॥ कदुकत्रयकपायेण कनकस्य रसेन च । फलत्रयकपायेण मुनिपुष्परसेन च ॥ समुद्रफलनीरेण विजयावारिणा तथा । चित्रकस्य कषायेण ज्वालामुख्या रसेन च ॥ प्रत्येकं सप्तधा भाव्यं तद्वत्पिष्टश्च भावयेत् । सर्वस्य समभागेन विषेण परिधूपयेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपामार्ग ( चिरचिटे) की जड़के चूर्णको चीतामूलकी छाल स्वरस में घोटकर उसे कपड़े में डालकर निचोड़कर रस निकालें | तत्पश्चात् पारा, गन्धक, अभ्रक भस्म, हिंगुल ( शिंगरफ), बनाग, सुहागेकी खील और हरताल १ - १ भाग लेकर प्रथम पारे गन्धककी कज्जली बनावें, फिर
For Private And Personal Use Only