________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४८४]
भारत-भैषज्य-रत्नाकरः।
[पकारादि
भस्म, सोंठ, मिर्च, पीपल और चीतेका चूर्ण | बछनाग और ८ पल काली मिर्चका चूर्ण मिलासमाम भाग लेकर प्रथम पारे गन्धक की कज्जली कर खूब घोटें और फिर उसे कपड़े से छानकर बनावें और फिर उसमें अन्य ओषधियोंका चूर्ण | सहजने और अदरकके रसकी ३-३ भावना मिलाकर सबको सज्जीके पानी, पान और अदर- देकर मटरके बराबर गोलियां बना लें। कके रसकी १०-१० भावना देकर काली मिर्चक इनके सेवनसे कफ, खांसी, श्वास, शीतवात बराबार गोलियां बना लें।
और शूलरोग नष्ट होता है। इनके सेवनसे फफ, मन्दाग्नि और विशेषतः । (४३९२) पारिजातटङ्कणम् ( तालकेश्वरः ) श्वास खांसी तथा अफारा और प्रतिनाह आदि रोग (र. का. धे. । स्वरभेदे.) नष्ट होते हैं।
दिनैकं कदलीद्रावैष्टङ्कणं मर्दयेदिनम् । (४३९१) परदादिवटी ( ४ )
| हरिद्राया द्रवे द्रावे निशापामार्गभस्मजे ॥
तृतीयांशं च तालं च दत्त्वा पालाशपुष्पजे । (र. रा. सु. । कास.)
समाहं च रविक्षीरैः श्वेतैरण्डजस्य बीजतः ॥ पारदस्य पलं चैव यशदं नागरगके।
यामद्वादशकं वह्निः काचकूप्यां गतस्य च । पृथक् पलमितं प्रोक्तं त्रयाणाश्च विशेषतः॥ तत्रिधा जायते सत्त्वमूर्ध्वाधो भेदतः पुनः॥ अयं तु मृत्तिका पात्रे द्रावं कुर्य्याधयाविधि। । ऊर्ध्वसत्त्वमधः किटं पुष्पितं च प्रजायते । सूतं च प्रक्षिपेत्तस्मिन् पुनर्भूम्यां तु प्रक्षिपेत् ॥ पुष्पितं चोर्ध्वसत्वं च पूर्वोक्तविधिना पुनः॥ खल्वे धृत्वा मर्दयेत्तु कज्जली कारयेद्बुधः। विमर्च काचकूप्यां च निक्षिप्याग्निं प्रदापयेत् । शुद्धामृतं पलमितं मरिचस्य पलाष्टकम् ॥ त्रिवारमेवं हि कृते तलस्थं तत्पयोजयेत् ॥ सूक्ष्मचूणे विधायाय वस्त्रपूत समाचरेत् । अथ तस्य चतुर्थांशं दरदं न्यस्य मदयेत् । शिग्रुजस्य रसैमधे पुटानि त्रीणि दापयेत् ॥ | भृङ्गामार्कवदुःस्पर्शधत्तूरकपलाशजैः॥
आर्द्रकस्य रसेनैव त्रिपुटं तु पुनर्ददेत् । प्रत्यहं च शिवाम्भोभिः सप्ताह मर्दयेभृशम् । कालायसदृशी कार्या वटिका कफनाशिनी ॥ | काचकृप्यां विनिक्षिप्य वहिं यामांस्तु षोडश ॥ कासवासौ निहन्त्याशु शीतवातं तथैव च। दत्त्वैवं हि त्रिवारं च पलाण्डुस्वरसैस्ततः । शूलरोगहरी प्रोक्ता रसादि वटिकात्तियम् ॥ | रसोनमानरसतः प्रत्यहं मर्दयेदलम् ॥
शुद्ध जस्त, सीसा और बंग ५-५ तोले लेकर एकोनविंशतिविधाः शङ्खद्रावस्य भावनाः । तीनांको मिट्टीके पात्रमें एकत्र पिघलावें और फिर | काचकूप्यां विनिक्षिप्य यामद्वादशकं पचेत् ॥ उसमें ५ तोले पारा मिलाकर सबको खरल में डाल- त्रिवारमेवं हि कृते दिव्यं तलगतं भवेत् । कर घोटें । जब सबका महीन कजलके समान रक्तिका सर्वरोगनी स्वरभेदक्षयादयः॥ चूर्ण हो जाय तो उसमें १ पल ( ५ तोले ) शुद्ध दत्तमात्रेण नश्यन्ति तूलराशिरिवाग्निना ॥
For Private And Personal Use Only