SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४८४] भारत-भैषज्य-रत्नाकरः। [पकारादि भस्म, सोंठ, मिर्च, पीपल और चीतेका चूर्ण | बछनाग और ८ पल काली मिर्चका चूर्ण मिलासमाम भाग लेकर प्रथम पारे गन्धक की कज्जली कर खूब घोटें और फिर उसे कपड़े से छानकर बनावें और फिर उसमें अन्य ओषधियोंका चूर्ण | सहजने और अदरकके रसकी ३-३ भावना मिलाकर सबको सज्जीके पानी, पान और अदर- देकर मटरके बराबर गोलियां बना लें। कके रसकी १०-१० भावना देकर काली मिर्चक इनके सेवनसे कफ, खांसी, श्वास, शीतवात बराबार गोलियां बना लें। और शूलरोग नष्ट होता है। इनके सेवनसे फफ, मन्दाग्नि और विशेषतः । (४३९२) पारिजातटङ्कणम् ( तालकेश्वरः ) श्वास खांसी तथा अफारा और प्रतिनाह आदि रोग (र. का. धे. । स्वरभेदे.) नष्ट होते हैं। दिनैकं कदलीद्रावैष्टङ्कणं मर्दयेदिनम् । (४३९१) परदादिवटी ( ४ ) | हरिद्राया द्रवे द्रावे निशापामार्गभस्मजे ॥ तृतीयांशं च तालं च दत्त्वा पालाशपुष्पजे । (र. रा. सु. । कास.) समाहं च रविक्षीरैः श्वेतैरण्डजस्य बीजतः ॥ पारदस्य पलं चैव यशदं नागरगके। यामद्वादशकं वह्निः काचकूप्यां गतस्य च । पृथक् पलमितं प्रोक्तं त्रयाणाश्च विशेषतः॥ तत्रिधा जायते सत्त्वमूर्ध्वाधो भेदतः पुनः॥ अयं तु मृत्तिका पात्रे द्रावं कुर्य्याधयाविधि। । ऊर्ध्वसत्त्वमधः किटं पुष्पितं च प्रजायते । सूतं च प्रक्षिपेत्तस्मिन् पुनर्भूम्यां तु प्रक्षिपेत् ॥ पुष्पितं चोर्ध्वसत्वं च पूर्वोक्तविधिना पुनः॥ खल्वे धृत्वा मर्दयेत्तु कज्जली कारयेद्बुधः। विमर्च काचकूप्यां च निक्षिप्याग्निं प्रदापयेत् । शुद्धामृतं पलमितं मरिचस्य पलाष्टकम् ॥ त्रिवारमेवं हि कृते तलस्थं तत्पयोजयेत् ॥ सूक्ष्मचूणे विधायाय वस्त्रपूत समाचरेत् । अथ तस्य चतुर्थांशं दरदं न्यस्य मदयेत् । शिग्रुजस्य रसैमधे पुटानि त्रीणि दापयेत् ॥ | भृङ्गामार्कवदुःस्पर्शधत्तूरकपलाशजैः॥ आर्द्रकस्य रसेनैव त्रिपुटं तु पुनर्ददेत् । प्रत्यहं च शिवाम्भोभिः सप्ताह मर्दयेभृशम् । कालायसदृशी कार्या वटिका कफनाशिनी ॥ | काचकृप्यां विनिक्षिप्य वहिं यामांस्तु षोडश ॥ कासवासौ निहन्त्याशु शीतवातं तथैव च। दत्त्वैवं हि त्रिवारं च पलाण्डुस्वरसैस्ततः । शूलरोगहरी प्रोक्ता रसादि वटिकात्तियम् ॥ | रसोनमानरसतः प्रत्यहं मर्दयेदलम् ॥ शुद्ध जस्त, सीसा और बंग ५-५ तोले लेकर एकोनविंशतिविधाः शङ्खद्रावस्य भावनाः । तीनांको मिट्टीके पात्रमें एकत्र पिघलावें और फिर | काचकूप्यां विनिक्षिप्य यामद्वादशकं पचेत् ॥ उसमें ५ तोले पारा मिलाकर सबको खरल में डाल- त्रिवारमेवं हि कृते दिव्यं तलगतं भवेत् । कर घोटें । जब सबका महीन कजलके समान रक्तिका सर्वरोगनी स्वरभेदक्षयादयः॥ चूर्ण हो जाय तो उसमें १ पल ( ५ तोले ) शुद्ध दत्तमात्रेण नश्यन्ति तूलराशिरिवाग्निना ॥ For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy