SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [४७०] भारत-भैषज्य रत्नाकरः । [पकारादि आमला और हाथी सुण्डीके स्वरसमें घोटकर कपड़ ! कण्टकारीकषायेण पिप्पल्या च सकासजिन् । मिट्टी की हुई आतशी शीशीमें भरकर उसे बालु- अजायाः क्षीरसिद्धेन कणायुक्तेन सर्पिषा ॥ कायन्त्रमें रखकर ४ पहरकी अग्नि दें । तदनन्तर त्रिफलागन्धकव्योपगुडेवा क्षपयेत्क्षयम् । शीशीके स्वाङ्ग शीतल होनेपर उसे तोड़कर उसमें । हिकां निहन्ति रुचकबीजपूराम्लमाक्षिकैः ।। से पारदभस्मको निकाल लें । यह पीले रंगकी छर्दिदाहौ मधुसिता लाजामुद्गसिताम्मुभिः । भस्म होगी। अर्शासि तैलसिन्धूत्यपुटपाचितसूरणैः ।। (४३५६) पारदभस्मविधिः (१९) त्वपल्लवैः कषायेण शृतेनोदश्चिदम्भसा । ( श्वेतभस्म) सीरिण्या वाप्यतीसारं विपूचीं कहिङ्गुना ।। (र. र. स. । पृ. खं. अ. ११) अजीर्ण काजिरण्डकाथपथ्यावलेहतः। देवदाली हरिक्रान्तामारनालेन पेपयेत् । विल्वकर्कटिकागर्भ मसूरकथिताम्बु वा ॥ तद्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्छितम् । । कृच्छू मृतरसमीरक्षीरिणीपुरमाक्षिकैः ॥ तत्सूतं खर्परे दद्याहत्वा दत्वा तु तद्रसम् । पारदभस्मशिलाजतुकृष्णाचुल्योपरि पचेचाहि भस्म स्याल्लवणोपमम् ॥ लोहमलत्रिफलाकुलिबीजम् । ___बिंडाल और कृष्ण अपराजिता ( कोयल ) | ताप्यनिशारजतोपलकान्तको काझीमें पीसकर कपड़ेसे निचोड़कर उसका | व्योपरजः खपुरश्च कपित्यात् ।। रस निकालें और इस रसमें सात बार (सात दिन) | सर्वमिदं परिचूर्ण्य समांशं शुद्ध पारदको घोटें । तदनन्तर उस पारदको मिट्टी भावितभृारसं दिवसादौ । के पात्रमें डालकर अग्नि पर चढ़ा दें और उसमें | विंशतिवारमिदं मधुलीढं उपरोक्त दोनों पदार्थोंका रस थोड़ा थोड़ा डालते विशतिमेहहरं हरिदृष्टम् ॥ हुवे १२ पहर तक पकावें । न्यग्रोधाद्यसनाद्यैर्वा काययुक्तो मृतो रसः । ____ इस क्रियासे लवणके समान पारदभस्म तैयार | पथ्यालशुनगोमूत्रैः प्लीहगुल्मनिबर्हणः ।। होती है। फलाययूषशम्यूकसाराभ्यां पक्तिशूलनुत् । (४३५७) पारदभस्मानुपानानि सत्र्यूषणतिलकाथेनामशूलस्य नाशनः ।। (र. र. स. । अ. २०) नवनीतसुधाक्षीरभावितोऽभययोदरे । रोगोक्तयोगयुक्तोऽयं तत्तद्रोगहरो भवेत् । स हितः सहितो यष्टीवारिणा कामलामये ।। समुस्तपर्पटकाथो भस्मसूतो हरेज्ज्वरम् ॥ फलत्रिकादिकायेन पाण्डुशोफे सकामले । दशमूलकषायेण पिप्पल्या च समस्तनम् ॥ । शोफे सविश्वभूनिम्बकायगोमूत्रसंयुतः॥ माक्षिकाऽभयया वासापिप्पल्या चात्रपित्तनुत । निम्बामलकककुष्ठैः प्रशस्तः स मृतो रसः॥ For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy