SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४५८] भारत-भैषज्य-रत्नाकर। [पकारादि (४३३६) पारदबुभुक्षाविधिः (२) । | ऊर्ध्वस्थवहिं पिदर्धात नान्या ( रसायनसार) सच्छिद्रया वहिनिरोषहेन्गेः॥ विधाप्य कुण्डं मणपश्चफाम्भो तृतीयकोणे विदधीत कोष्ठी मानं कुलालेन तदाणोतु । चन्द्रोदयादेः परिपाचनार्थम् । पटेन शाणेन दृढीकरोतु पुटेषु लोहाभ्रकभस्मपाका संसीवनेनापि समृत्पटेन ।। सम्पच्यमाना भिषजा भवेयुः॥ तयोग्यगर्ने निखनेद् गलान्तं रसक्रियैवं खलु मासषट्कं भरेन्मृदा तस्य महावकाशम् । प्रवर्ततां मूतबुभुक्षणन्तु । तत्राव पेताग्रनिदर्शितानि विना प्रयासैःस्वयमेव सिद पदार्थजातानि बुभुक्षणार्थम् ॥ ___स्यादभ्रकादेर्भसितार्थसिदौ । दिक्सेटमानं विषवत्सनाभ उद्घाव्य मुद्रामवलम्बमानं तदर्धमानं विषङ्गिकञ्च । कुण्डे रसेन्द्रं समुपाददीत । हारिद्रकं तावदपि प्रपूर्य स्वर्ण सुशुद्धं च चतुर्थभार्ग मणार्द्धमानश्च पलाण्डुकन्दम् ॥ ग्रासाय तत्राऽय विमईयेत ।। चतुर्थभागं लशुनं मणाई लीने सुवर्णे घनवस्त्रकेण सिन्धूद्भवं निम्बुरसं चतुर्थम् । सङ्गाल्य सूतस्तु परीक्षणीयः । धत्तुरपञ्चाङ्गमयो मणस्य शिष्येत वस्ले गुलिकात्मकश्वे___ पादश्च वज्रार्कजमूलमर्द्धम् ॥ स्वेयश्च मर्धश्च पुनः पुरोवत् ।। स्वर्जी यवाहोपरगुञ्जिकाश्च नोचेपुनश्वोत्यितियन्त्रण सेटद्वयोन्मानमितास्तथैषु । परीक्षणीयः खलु सूतराजः । सकुव्य तद्योग्यमयात्र कुण्डे अधास्थहण्डयामवशिष्यते चेभृत्वाऽवशिष्टन्तु गवां जलेन ॥ स्वर्ण पुनः पूर्ववदेव कुर्यात् ॥ वलम्बयेत्सूतमयो भृतश्च नोचेत्तुलायामथ तोलनीयः कुण्ड्यामयःशिक्यदृढीकृतायाम् । कृताकृतग्राससमानमानः । शिलापिधानेन पिधायकुण्डं मुमुक्षुरेवास्ति रसेन्द्रराजो __ मृदा निरोध्यापि सवस्त्रया तत् ॥ मूर्णा विधानेन मुमूर्च्छनीयः॥ इतस्ततो हस्तिपुटोलवड्ने कुण्डस्यकल्क परिशोष्य सम्यक् स्तापं विदध्यादितराग्निनाऽपि। । क्षारं विदध्यादिडसंज्ञकश। For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy