SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसप्रकरणम् ] तृतीयो भागः। [२३७] नागेन्द्रगुटिका ख्याता तक्रैः पीत्वातिमेहजित् ।। पश्चाद्विस्तीर्णहण्डिकायां द्रवीकृत्य, वर्तुलपानिशामृताद्विनिष्कञ्च मधुना लेहयेदनु ॥ पाणेन मर्दनपूर्वकं कासीसस्योत्तमस्य चूर्ण सीसाभस्म, अगर, दारुहल्दी, अकोल-फल, ल्दी. अडोल-फल. नागपरिमितं स्वल्पं स्वल्पं दत्त्वा दत्त्वा मारआमला और बहेड़े की मांग एक एक पल लेकर येत्, मृतं नागं घटीद्वयं वहावेव स्थाप्यम् । सबको धतूरके फलके रसमें घोटकर १०० गोलियां पश्चाद्भाजने तच्चूर्ण दत्त्वा, उष्णोदकेन सप्तबना लीजिये। वारं सुधौतं घर्मसंशुष्कं च विधाय, अर्कदुग्धेन इन्हें तक्रके साथ खाकर हल्दी और गिलोय प्रहरद्वयं मर्दयेत् । पश्चात्तच्चक्रिकां कृत्वा,संशोका ५-५ माशे चूर्ण शहदमें मिलाकर चाटना प्य, शरावसम्पुटे धृत्वा,पञ्चपटकपरिमितैर्वनोचाहिये। | पलैः पुटेत् । पश्चात्पारदः पलमितः, गन्धक आमलसाराख्यः पल पमितः, द्वयोः कजलिं इसके सेवन से प्रमेह नष्ट होता है। ( यह गोलियां सिकतामेह में उपयोगी हैं। व्यवहारिक | कृत्वा, पूर्वसिद्धमृतनागे विमिश्य मर्दयित्वा, सहदेव्या रसेन मर्दयेत्महरद्वयं; ततश्चक्रिकां मात्रा--१ माशा ।) कृत्वा विशोष्यशरावसम्पुटे धृत्वा पूर्ण गजपुट (३६३७) नागेन्द्ररस दद्यात् । ततः स्वागशीतं गृहीत्वा, कुमारीरसेन (र. का. धे. । प्रमेह; र. सा. । पट. २६) मर्दयेत्, तदुपरि अर्कदुग्धेन मर्दयेत् महरैकं, मृतनागसमं सूतं समगन्धेन मर्दयेत् । पश्चात्तच्चक्रिकां कृत्वा संशोष्य शरावसम्पुटे चक्रराजे स्थिरीकृत्वा विषं दद्यात्कलांशकम् ।। | धृत्वा पञ्चषटकपरिमितैर्वनोपलैः पुटेत्, तदुत्तरं गुटिका भृङ्गराजेन नागेन्द्रोऽयं रसः स्मृतः । | तस्य सहदेव्या रसेन पुटैकं दद्यात्, ततः सिद्धो अशेषव्याधिविध्वंसी क्रामणेन समन्वितः ॥ जातः । अथ प्रयोगः-रक्तिकाद्वयमस्य बाकुसीसाभस्म और पारा १-१ भाग तथा चीचूर्णेन सह देयं दिनानि चत्वारिंशत, पथ्यं गोधूमतिलतैलं, औषधं भक्षयित्वा धर्मे प्रहगन्धक २ भाग लेकर कजली करके उसे चक्रयन्त्र रैकं स्थेयं, ततोऽल्पदिनैर्मण्डलपाकाजलस्रावो में पकावें; तत्पश्चात् उसमें उसका सोलहवां भाग त्तरं क्रमेण सवर्णता । देवदारुदारुचीनीबाकुशुद्ध बछनाग ( मीठातेलिया ) मिलाकर भंगरेके रसमें घोटकर (१-१ रत्तीकी ) गोलियां बना लें। | चीयुक्तं गलत्कुष्ठे, त्रिकटुदेवदारुयुक्तं वातरक्ते, मूत्रकृच्छे बाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इनके सेवनसे समस्त रोग नष्ट होते हैं। इति नागेश्वरो रसः॥ (३६३८) नागेश्वरः ५ तोले सीसेको पिघला पिघलाकर सात बार ( आयु. वे. प्र. । अ. ११) तिलके तैलमें बुझाकर शुद्ध करें। तत्पश्चात् उसे पलपमितं नागं तिलतेले सप्तवारं विशोध्य, अच्छी चौड़ी कढ़ाई में पिघलाकर गोल और For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy