________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
तृतीयो भागः।
[२३७]
नागेन्द्रगुटिका ख्याता तक्रैः पीत्वातिमेहजित् ।। पश्चाद्विस्तीर्णहण्डिकायां द्रवीकृत्य, वर्तुलपानिशामृताद्विनिष्कञ्च मधुना लेहयेदनु ॥ पाणेन मर्दनपूर्वकं कासीसस्योत्तमस्य चूर्ण सीसाभस्म, अगर, दारुहल्दी, अकोल-फल,
ल्दी. अडोल-फल. नागपरिमितं स्वल्पं स्वल्पं दत्त्वा दत्त्वा मारआमला और बहेड़े की मांग एक एक पल लेकर येत्, मृतं नागं घटीद्वयं वहावेव स्थाप्यम् । सबको धतूरके फलके रसमें घोटकर १०० गोलियां पश्चाद्भाजने तच्चूर्ण दत्त्वा, उष्णोदकेन सप्तबना लीजिये।
वारं सुधौतं घर्मसंशुष्कं च विधाय, अर्कदुग्धेन इन्हें तक्रके साथ खाकर हल्दी और गिलोय
प्रहरद्वयं मर्दयेत् । पश्चात्तच्चक्रिकां कृत्वा,संशोका ५-५ माशे चूर्ण शहदमें मिलाकर चाटना
प्य, शरावसम्पुटे धृत्वा,पञ्चपटकपरिमितैर्वनोचाहिये।
| पलैः पुटेत् । पश्चात्पारदः पलमितः, गन्धक
आमलसाराख्यः पल पमितः, द्वयोः कजलिं इसके सेवन से प्रमेह नष्ट होता है। ( यह गोलियां सिकतामेह में उपयोगी हैं। व्यवहारिक
| कृत्वा, पूर्वसिद्धमृतनागे विमिश्य मर्दयित्वा,
सहदेव्या रसेन मर्दयेत्महरद्वयं; ततश्चक्रिकां मात्रा--१ माशा ।)
कृत्वा विशोष्यशरावसम्पुटे धृत्वा पूर्ण गजपुट (३६३७) नागेन्द्ररस
दद्यात् । ततः स्वागशीतं गृहीत्वा, कुमारीरसेन (र. का. धे. । प्रमेह; र. सा. । पट. २६) मर्दयेत्, तदुपरि अर्कदुग्धेन मर्दयेत् महरैकं, मृतनागसमं सूतं समगन्धेन मर्दयेत् ।
पश्चात्तच्चक्रिकां कृत्वा संशोष्य शरावसम्पुटे चक्रराजे स्थिरीकृत्वा विषं दद्यात्कलांशकम् ।। |
धृत्वा पञ्चषटकपरिमितैर्वनोपलैः पुटेत्, तदुत्तरं गुटिका भृङ्गराजेन नागेन्द्रोऽयं रसः स्मृतः । | तस्य सहदेव्या रसेन पुटैकं दद्यात्, ततः सिद्धो अशेषव्याधिविध्वंसी क्रामणेन समन्वितः ॥
जातः । अथ प्रयोगः-रक्तिकाद्वयमस्य बाकुसीसाभस्म और पारा १-१ भाग तथा
चीचूर्णेन सह देयं दिनानि चत्वारिंशत, पथ्यं
गोधूमतिलतैलं, औषधं भक्षयित्वा धर्मे प्रहगन्धक २ भाग लेकर कजली करके उसे चक्रयन्त्र
रैकं स्थेयं, ततोऽल्पदिनैर्मण्डलपाकाजलस्रावो में पकावें; तत्पश्चात् उसमें उसका सोलहवां भाग
त्तरं क्रमेण सवर्णता । देवदारुदारुचीनीबाकुशुद्ध बछनाग ( मीठातेलिया ) मिलाकर भंगरेके रसमें घोटकर (१-१ रत्तीकी ) गोलियां बना लें।
| चीयुक्तं गलत्कुष्ठे, त्रिकटुदेवदारुयुक्तं वातरक्ते,
मूत्रकृच्छे बाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इनके सेवनसे समस्त रोग नष्ट होते हैं।
इति नागेश्वरो रसः॥ (३६३८) नागेश्वरः
५ तोले सीसेको पिघला पिघलाकर सात बार ( आयु. वे. प्र. । अ. ११) तिलके तैलमें बुझाकर शुद्ध करें। तत्पश्चात् उसे पलपमितं नागं तिलतेले सप्तवारं विशोध्य, अच्छी चौड़ी कढ़ाई में पिघलाकर गोल और
For Private And Personal Use Only