________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
[२२२] भारत-भैषज्य रत्नाकरः।
[नकारादि निम्बतैलनस्यम् | (३५९६) निर्गुण्डीमूलनस्यम् (ग. नि. । रसाय.)
(ग. नि. । ग्रन्ध्या .; वृं. मा. । गलगं.) तैल प्रकरण में "निम्बतैलप्रयोग” देखिये।
गण्डमालामयार्त्तानां नस्यकर्मणि योजयेत् । (३५९५) निम्बादिनस्यम्
निर्गुण्डयास्तु शिफां सम्यग्वारिणा परिपेषिताम्।। ( भा. प्र. ख. २ । नासा.) नस्य हितं निम्बरसाञ्जनाभ्यां
___ गण्डमाला रोगमें संभालुकी जड़को पानीके दी शिरःस्वेदनमल्पशस्तु ।
साथ पीसकर उसकी नस्य देनी चाहिये। नस्ये कुते क्षीरजलावसेका
(३५९७) निर्गुण्डयादिनस्यम् __ उच्छमन्ति भुञ्जीत च मुद्गयूषैः॥ ।
(यो. र.; वृ. नि. र. । अपस्मार ) दीप्त नामक नासारोगमें नीमके पत्तोंके रस
निर्गुण्डीभववन्दाकनावनस्योपयोगतः । और रसौतकी नस्य लेनी, शिरको थोड़ा स्वेदित करना, तथा नस्यके पश्चात् शिरपर दूध और |
उपैति सहसा नाशमपस्मारो न संशयः ॥ पानीकी धार डालना एवं मूंगका यूष और भात |
संभालुके बन्दे की नस्य देनेसे अपस्मार खाना चाहिये।
रोग तुरन्त नष्ट हो जाता है। इति नकारादिनस्यप्रकरणम् ।
अथ नकारादिकल्पप्रकरणम्
(३५९८) निर्गुण्डीकल्पः (१) यावज्जीवेत्,बद्धशुक्रः स्त्रीशतं कामयितुं समो ___(भै. र. । रसायना.)
भवति । शाकाम्ल विहाय यथेच्छया भोज्यम् ।
| तच्चूर्ण गोमूत्रेण सह यः पिबति हन्त्यष्टादश निर्गुण्डीमूलचूर्णमष्टपलं गृहीत्वा षोडशपलं कुष्ठानि पामोविचर्चिकादीनि नाडीव्रणगुल्ममधुमिश्रितं मर्दयित्वाघृतभाण्डे कृत्वा शरावेणा- शूलप्लीहोदराणि । तच्चूर्ण तक्रेण यः पिबति स च्छाध निविडलेपनं दत्त्वा मासमेकं धान्य- सर्वरोगविवर्जितो गृध्रदृष्टिवराहबलो भवति, मध्ये स्थापयेत् । तन्मासमेकं भक्षितमात्रेण वलीपलितवन्जितः पवनवेगो दिव्यमूर्तिभवति नरः कनकव) गृध्रदृष्टिः सर्वरोगविवर्जितः मासद्वयमयोगेणपण्डितश्च न संशयः ।। पलीपलितहीनः । सम्वत्सरं खादिते चन्द्रार्क संभालकी जड़के ८ पल चूर्णमें १६ पल
For Private And Personal Use Only