SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१९६] भारत-भैषज्य-रत्नाकरः। [नकारादि - - करञ्जबीजांशुमती त्रिसुगन्धिपुनर्नवा ॥ यह तैल वातव्याधि, अपस्मार, ग्रहदोष, रास्ना तुरजगन्धा च सैन्धवं च दुरालभा। | शिरोरोग, कर्णरोग और १८ प्रकारके कुष्टांको मजिष्ठा सुरसा चैतत् प्रत्येकन्तु पलद्वयम् ॥ | नष्ट करता है। चूर्ण कृत्वा क्षिपेत्तत्र क्षिपेल्लाक्षारसाढकम्। इसके सेवनसे वन्ध्या स्त्री को पुत्र प्राप्त होता शतावरीरसं चैव अजाक्षीरं चतुर्गुणम् ॥ । है, नपुंसक मनुष्य पौरुष युक्त, वृद्ध युवाके समान दधितषाढकं गव्यं तिलतैले प्रयोजयेत् ।। | और मूर्ख विद्याप्राप्ति में तत्पर हो जाता है। सिदं तत्र प्रदृश्येत ततो मालवाचनम् ॥ (नोट-लाखका रस बनानेकी विधि भा. भै. र. पतिक्षेनं प्रतिष्ठाप्प नारायणमिति स्मृतम् । प्रथम भाग पृष्ठ ३५३ पर देखिये । ) हन्ति वातविकारांश्च अपस्मारं ग्रहांस्तथा ।। शिरोरोगान् कर्णरोगान् कुष्ठान्यष्टादशान्यपि। (३५०२) 'नारायणतैलम् (मध्यम) बन्ध्या च लभते पुत्रं षण्ढोऽपि पुरुषायते ॥ (शा. ध । म. अ. ९; वृ. नि. र.; च. द.; वृ. बुदो युवायते मूों विचाराधनतत्परः । ___मा.; धन्व.; र. र.; भा. प्र. । वातव्या.; नारायणमिदं तैलं कृष्णात्रयेण भाषितम् ॥ ग. नि. । तैला.) भरल, पाढल, बेलछाल, अरनी, नीमकी | अश्वगन्धा वला बिल्वं पाटला रहतीद्वयम् । छाल, असगन्ध, फटेली, प्रसारणी, पुनर्नवा, गोखरु, । श्वदंष्ट्रातिबला निम्बः स्योनाकं च पुनर्नवा ॥ कंत्री और सरेटी; सब चीजें समान भाग मिश्रित प्रसारिणीममिमन्यः कुर्यादशपलं पृथक् । ६। सेर लेकर भवकुटा करके ३२ सेर पानीमें चतुद्रोंणे जले पक्त्वा पादशेष शृतं नयेत् ॥ पकावें । जब ८ सेर पानी शेष रह जाय तो छान गो । हैं। तत्पश्चात् उसमें ८ सेर लाखका रस, ८ सेर S सिपेनत्र च गोक्षीर तैलासस्माचतुर्गणम् ॥ RATIMES शतावरका रस, ३२ सेर बकरीका दूध, ८ सेर नैविपाचयेदेभिः कल्कैदिपलिकै पृथक् । गायका दही, ८ सेर तिलका तैल और कल्क | कुष्ठेला चन्दनं मूर्वा वचामांसिससैन्धवैः ॥ मिलाकर पकावें । जब काथादि जल जाय तो देसको मन लें। अश्वगन्धा पला रास्ना सपुष्पेन्द्रदारुभिः । पर्णीचतुष्टयेनैव तगरेणैव सापयेत् ।। कल-सोया, बच, जटामांसी, देवदारु, ततैलं नावनेभ्यङ्गे पाने पस्तौ च योजयेत् । बीला, खरैटी, पताकाष्ठ, सफेद चन्दन, कूठ, | पक्षघात हनुस्तम्भ मन्यास्तम्भ गलग्रहम् ॥ छालचन्दन, करमवीज, शालपर्णी, दालचीनी, स्खल्लत्वं वपिरत्त्वं च गतिभङ्गं गलग्रहम् । इलायची, तेजपात, पुनर्नवा, राना, असगन्ध, १-१. ५ . मा.मन्वं.; र. र; ग. सेंधा, धमासा, मजीठ और तुलसी । हरेक १० | नि. और यो. चि. में करकरयों में खरैटी और तोले लेकर पीस । मक स्थानमें शैकेय और पुनर्नवा लिया। For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy