________________
Shri Mahavir Jain Aradhana Kendra
[ १०२]
(३१८६) देवदालीफलरसनस्यम् (वै. जी. | वि. ३ ) देवदालीफलरसो नस्यतो हन्ति कामलाम् । सन्देहो नात्र संफुल्लनीलोत्पलविलोचने ॥
(३१८७) देवदालीयोग:
( यो. स. । स. ६) सुरदालिशुष्कफलचूर्णमयो
www.kobatirth.org
देवदालीके फलके रसकी नस्य लेनेसे कामला अवश्य नष्ट हो जाती है ।
भारत - भैषज्य रत्नाकरः ।
चिरकालागदहरं भवति ।
सलिलं निपीतमय नासिकया ||
नस्यतो नयनरोगचयं
[ दकारादि
देवदालीके सूखे फलोंके चूर्णकी नस्य लेनेसे पुरानी कामला नष्ट हो जाती है और नासिका द्वारा जल पीनेसे आंखेकि बहुतसे रोग नष्ट हो जाते हैं ।
Acharya Shri Kailassagarsuri Gyanmandir
|
नोट-कल्प प्रयोग अनुभवी चिकित्सक के परामर्श के बिना सेवन करनेकी हिम्मत भूलकर भी न करनी चाहिये । वैद्योंको भी बहुत सोच समझ कर मात्रा आदिका निर्णय करना चाहिये । (३१८९) देवदालीकल्प: (१)
(३१८८) द्राक्षादिनस्यम्
( वृ. नि. र. । तृष्णा ) गोस्तनीक्षुरसक्षीरयष्टीमधुमधूत्पलैः । नियतं नस्यतो पीतैस्तृष्णाशाम्यति तत्क्षणात् । मुनक्का, ईखका रस, दूध, मुलैठी, शहद और नीलोत्पलकी नस्य लेनेसे तृष्णा तुरन्त ही शान्त
11
इति दकारादिनस्यप्रकरणम् ।
अथ दकारादिकल्पप्रकरणम्
रसायनी देवमाताऽनिमिषा मृतजीविनी । गन्धारी सर्वपूज्या सा विधात्री कायबन्धनी ॥ श्वेता पीता कचित्प्राप्ता पुष्पभेदेन गृह्यते । गृहीत्वा तत्फलं शुभ्रं सुगाढमथ चूर्ण्यते ॥ क्रियते गुटिका तस्य शोष्यतेऽय खरातपे । भक्ष्यते प्रत्यहं चैकां वेष्टयित्वा गुडेन सा ।। आतपे च खरे तिष्ठेदतिमात्र महोदिने । तैलाक्तस्तावदेवासौ यावत्तापो भवेत्तनौ ॥ यामेकं द्वियामं वा तावत्स्थेयं निरन्तरम् । उत्कृष्टं वमनं पश्चात्किञ्चित्कालं भविष्यति ॥
( र. चि. । स्तब. ३ ) देवदालीमहाकल्पं प्रवक्ष्यामि यथा मया । तं दृष्टं कृतं पश्चात्सर्वव्याधिनिकृन्तनम् ॥ अमृता देवदालीति देवी देवैर्विनिर्मिता ।
स्वर्गवल्ली महासोमा श्वेतपुष्पाऽमरी स्मृता ॥ | रेचनं च पुनर्भूयो भविष्यति न संशयः ।
For Private And Personal Use Only