SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ १०२] (३१८६) देवदालीफलरसनस्यम् (वै. जी. | वि. ३ ) देवदालीफलरसो नस्यतो हन्ति कामलाम् । सन्देहो नात्र संफुल्लनीलोत्पलविलोचने ॥ (३१८७) देवदालीयोग: ( यो. स. । स. ६) सुरदालिशुष्कफलचूर्णमयो www.kobatirth.org देवदालीके फलके रसकी नस्य लेनेसे कामला अवश्य नष्ट हो जाती है । भारत - भैषज्य रत्नाकरः । चिरकालागदहरं भवति । सलिलं निपीतमय नासिकया || नस्यतो नयनरोगचयं [ दकारादि देवदालीके सूखे फलोंके चूर्णकी नस्य लेनेसे पुरानी कामला नष्ट हो जाती है और नासिका द्वारा जल पीनेसे आंखेकि बहुतसे रोग नष्ट हो जाते हैं । Acharya Shri Kailassagarsuri Gyanmandir | नोट-कल्प प्रयोग अनुभवी चिकित्सक के परामर्श के बिना सेवन करनेकी हिम्मत भूलकर भी न करनी चाहिये । वैद्योंको भी बहुत सोच समझ कर मात्रा आदिका निर्णय करना चाहिये । (३१८९) देवदालीकल्प: (१) (३१८८) द्राक्षादिनस्यम् ( वृ. नि. र. । तृष्णा ) गोस्तनीक्षुरसक्षीरयष्टीमधुमधूत्पलैः । नियतं नस्यतो पीतैस्तृष्णाशाम्यति तत्क्षणात् । मुनक्का, ईखका रस, दूध, मुलैठी, शहद और नीलोत्पलकी नस्य लेनेसे तृष्णा तुरन्त ही शान्त 11 इति दकारादिनस्यप्रकरणम् । अथ दकारादिकल्पप्रकरणम् रसायनी देवमाताऽनिमिषा मृतजीविनी । गन्धारी सर्वपूज्या सा विधात्री कायबन्धनी ॥ श्वेता पीता कचित्प्राप्ता पुष्पभेदेन गृह्यते । गृहीत्वा तत्फलं शुभ्रं सुगाढमथ चूर्ण्यते ॥ क्रियते गुटिका तस्य शोष्यतेऽय खरातपे । भक्ष्यते प्रत्यहं चैकां वेष्टयित्वा गुडेन सा ।। आतपे च खरे तिष्ठेदतिमात्र महोदिने । तैलाक्तस्तावदेवासौ यावत्तापो भवेत्तनौ ॥ यामेकं द्वियामं वा तावत्स्थेयं निरन्तरम् । उत्कृष्टं वमनं पश्चात्किञ्चित्कालं भविष्यति ॥ ( र. चि. । स्तब. ३ ) देवदालीमहाकल्पं प्रवक्ष्यामि यथा मया । तं दृष्टं कृतं पश्चात्सर्वव्याधिनिकृन्तनम् ॥ अमृता देवदालीति देवी देवैर्विनिर्मिता । स्वर्गवल्ली महासोमा श्वेतपुष्पाऽमरी स्मृता ॥ | रेचनं च पुनर्भूयो भविष्यति न संशयः । For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy