________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकारादि-आसवअरिष्ट
(७३)
और अग्निकी वृद्धि करता है तथा ग्रह दोष घातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥ नाशक है।
| व्योपस्यद्विपलश्चापि त्रिजातकचतुष्पलम् । [१९७] अशोकारिष्टः
चतुष्पलं प्रियङ्गोश्च द्विपतं नागकेशरम् ॥ (आ. वे. सं.)
मासादूद्ध पिवेदेनं पलार्द्ध परिमाणतः। अशोकस्यतुलामेकां चतुद्रोणे जले पचेत् ।
| मूर्छामापस्मृति शोषमुन्मादमपि दारुणम् । पादशेषे रसे पूते शीते पलशतद्वयम् ॥ कार्यमासि मन्दत्वमग्नेर्वातभवान् गदान् । दद्याद् गुडस्य धातक्याः पलपोडशिकं मतम् । अश्वगन्धाधरिष्टोऽयं पीतो हन्यादसंशयम् ।। अजाजी मुस्तकं शुण्ठी दाव्युत्पलफलत्रिकम् ॥ असगन्ध ३ सेर १० तोला, सफेद मूसली १०० आम्रास्थि जीरकं वासां चन्दनच विनिक्षिपेत्। तोला, मजीठ, हरीतकी, हल्दी, दारु हल्दी, मुलैठी, चूर्णयित्वा पलाशेन ततो भाण्डे निधापयेत् ॥ रास्ना, विदारीकन्द, अर्जुन की छाल, नागरमोथा, मासादृर्द्धश्च पीत्वैनमसृग्दररुजां जयेत् । निसोत प्रत्येक ५०-५० तोले । अनन्तमूल, ज्वरश्च रक्तपित्ताशों मन्दाग्नित्वमरोचकम्। | और काली निसोत, सफेद चन्दन, लाल चन्दन, मेहशोथारुचिहरस्त्वशोकारिष्टसंज्ञितः ॥
| बच और चिता प्रत्येक ४०-४० तोले। ____ अशोककी छाल ६। सेर लेकर १२८ सेर पानीमें पकावे । ३२ सेर पानी बाकी रहने पर
सबको अधकुटा करके १२८ सेर पानीमें पकावे ।
जब ३२ सेर बाकी रहजाय तो छानकर ठंडा छानकर ठंडा करके उसमें १२॥ सेर गुड़, १ सेर धायके फूल, जीरा, नागरमोथा, सोंठ, दारु हल्दी,
होनेपर उसमें धायके फूल १ सेर, शहद १८॥
सेर, त्रिकटु १०-१० तोले, त्रिजातक (तेजपात, नीलोफर, त्रिफला, आमकी गुठलीकी गिरी, काला
दाल चीनी, इलायची) २०-२० तोले, फूल प्रियंगु जीरा, बासा और सफेद चन्दन, प्रत्येकका चूर्ण ५-५ तोला मिलाकर यथाविधि सन्धान करके १
| १० तोले और नागकेसर १० तोले इन सबका मास तक रक्खा रहने दे । इसके सेवनसे लाल
चूर्ण डालकर यथाविधि सन्धान करके १ मास प्रदर, ज्वर, रक्तपित्त, बबासीर, मन्दाग्नि, अरुचि,
| तक रक्खा रहने दे । इसे प्रतिदिन २॥ तोले पीनेसे प्रमेह और सूजनका नाशहोता है । मात्राः-२ तोला
| मूर्छा, अपस्मार, शोष, दारुण उन्माद, कृशता, [१९८] अश्वगन्धारिष्टः (भै. र.)
अर्श (बबासीर), मन्दाग्नि, और वातज रोगोंका तुलार्द्ध आश्वगन्धायाः मुषल्याः पलविंशतिः। अवश्य नाश होता है । मञ्जिष्ठाया हरीतक्या रजन्योर्मधुकस्य च ॥ [१९९] अष्टशतोऽरिष्टः रास्नाविदारीपार्थानां मुस्तकत्रिवृतोरपि। (च. स. चि. अ. १२ श्वयथु) भागान् दशपलान् दद्यादनन्ताश्यामयोस्तथा ॥ काश्मर्यधात्रीमरिचाभयानां चन्दनद्वितयस्यापि वचायाचित्रकस्य च। । द्राक्षाफलानां च सपिप्पलीनाम् । भागानष्टपलान् क्षुण्णानष्टद्रोणेऽम्भसःपचेत् ॥ शतं शतं क्षौद्रगुडात् पुराणात् द्रोणशेषे कषायेऽस्मिन पूते शीते प्रदापयेत् । तुलान्तु कुम्भे मधुनापलिप्ते ॥
For Private And Personal Use Only