SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादि-पाक (५३) - ज्वरं जीणे शोषगुल्मान्विकारान्- पूर्व क्वथित दुग्धेन क्षिप्त्वा चूर्ण पवेद्भिषक् । पैचान्वाताञ्छुक्रवृद्धिं करोति ॥ दार्वीप्रलेपसंजाते चातुर्जातं विमुश्चयेत् ॥ पुष्टिं दद्यादग्निसंदीपनोऽयं यजातं तण्डुलाकारं तावन्निष्पन्नमाचरेत् । कान्ति कुर्यात्सौमनस्यं नराणाम् ॥ पयोमुक्तं घृतं दृष्ट्वा तावदुत्तारयेत्ततः ॥ आध सेर असगन्धको ६ सेर दूधमें उस वक्त | ग्रन्थिकं जीरकं छिन्ना लवंग तगरन्तथा । तक मन्द अग्निपर पकावे जबतक कि करछीको न जातीफलमुशीरश्च वालुकं मलयोद्भवम् ॥ लगने लगे, फिर चातुर्जीत १। तोला, जायफल, श्रीफलाम्भोरुहं धान्यं धातकी वंशलोचनम् । केसर, वंसलोचन, मोचरस, जटामांसी, चन्दन, | धात्री खदिरसारश्च घनसारं तथैव च ॥ खैरसार, जावित्री, पीपल, पीपलामूल, लौंग, कंकोल, पुनर्नवाजगन्धा च हुताशन शतावरी । पाढल, अखरोटकी गिरी, भिलावा, सिंघाडा, गोखरू, मात्रा गद्याणकांचैव द्रव्याणामेकविंशतिः । रससिन्दूर, अभ्रकभस्म, नागभस्म, बङ्गभस्म, सूक्ष्मं चूर्णकृतं चैव योगेयस्मिन् विनर्दिशेत् । और लोह भस्म प्रत्येक का चूर्ण ७।-७।। मासा पश्चात्सुशीतलं कृत्वास्निग्धमाण्डेनिधापयेत् ॥ मिलाकर सबको खांडकी चासनीमें डालकर यथा- | पलार्द्धमपि भुजित यदृच्छाहारभोजनः । विधि पाक बनावे । पकने पर इसे ठंडाकर रखे । कासं श्वास तथा हन्यादजीर्ण वातशोणितम् ॥ यह अश्वगंध पाक सब प्रकारके प्रमेह, जीर्ण व्वर, | प्लीहानं मदश्च मेदश्च आमवातं च दुजेयम् । शोष, गुल्म और वायुपित्तके रोगोंका नाश करता है शोफ शूलश्च वातार्शः पाण्डुरोगं च कामलाः॥ तथा इसके सेवनसे शुक्रवृद्धि, कान्तिवृद्धि, पुष्टि, ग्रहणीं गुल्मरोगश्च अन्यं वातकफोद्भवम् । और अग्नि संदीप्त होती है। विकारो विलयं याति यथा सूर्योदये तमः ॥ [१५३] अश्वगन्धपाकः (२) (यो. चि.) एकमासप्रयोगेण वृद्धः संजायते युवा । पूर्व कृत्वाऽश्वगन्धायाश्चूर्ण दश पलानि च । मन्दाग्नीनां हितं बल्यं बालानाश्चाङ्गवर्द्धनम् ॥ तदद्ध नागरं चूणे तस्याओं पिप्पली शुभा ॥ स्त्रीणाश्च कुरुते पुष्टिं प्रसवेस्तन्य वर्द्धनम् । मरिचानां पलं चैकं सूक्ष्मं चूर्णन्तु कारयेत् । यावत्स्तन्यं भवेस्तोकं तावदुग्धयुतं पिबेत् ॥ त्वगेलापत्रपुष्पाणि चैकैकन्तु पलं पलम् ।। क्षीणानाञ्चाल्प वीर्याणां हितं कामाग्निदीपनम् । तुलाई महिषीदुग्धं तस्यास्य च माक्षिकम् । माक्षिकाई धृतं गव्यं खण्डादशपलानि च ॥ सर्वव्याधिहरं श्रेष्ठं योग सर्वोत्तमं विदुः॥ पयः खण्डाज्य माक्षिकं चत्वार्येका कारयेत् । ____ असगन्धका चूर्ण ५० तोला, सोंठका चूर्ण कटाहेमृन्मये क्षिप्त्वा पाचयेन्मृदुवह्निना ॥ २५ तोला, पीपलका चूर्ण १२॥ तोला तथा काली | मिर्च चूर्ण ५ तोला, दालचीनी, इलायची, तेजपात कुशानुज्वालयेतावद्यावदुत्कलितं भवेत् ।। अश्वगन्धादिकं चूर्ण किञ्चित दग्धेन पाचयेत ॥ और लौंग, प्रत्येक ५-५ तोला ले। फिर ६। सेर भैसका दूध औटाकर उसमें ३ सेर १० तोला १ चातुर्जात-दालचीनी, तेजपात, नागकेशर, इलाययी। शहद और १ सेर ४५ तोला घी, ५० तोला खांड For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy