________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैलप्रकरणम् ]
परिशिष्ट
४१७
(८८६६) अश्वगन्धादितैलम् खामकजडत्वे च तिमिरे च तथाऽर्बुदे ॥ ( भा. प्र. । म. खं. २ शूकदोषा. ; पक्षाघाते तथाऽऽयामे च्युतभग्नास्थिसन्धिषु । च. द. । वृष्या. ६६)
विधेयं पृष्ठभग्नेषु हनुमन्याग्रहे तथा ॥ अश्वगन्धा वरी कुष्ठं मांसी सिंहीफलान्वितम् ।।
स्तम्भकम्पेषु शोफेषु रुजासु विविधामु च । चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् ॥
ज्वरे व विषमे गुल्मे तथा मारुतशोणिते ॥
| प्लीहि प्लीहोदरे चैव विद्रधिगृध्रसीषु च । तत्तल मेद्वक्षोजकर्णपालिविवर्द्धनम् ॥ __कल्क-असगन्ध, शतावर, कूठ, जटामांसी
| क्षीणेन्द्रिया नष्टशुका ये चान्ये षण्डका नराः॥ और कटेलीके फल ४-४ तोले लेकर पानीके साथ
भूतोपहतचित्ताश्च शस्यते तेषु नित्यशः । पीस लें।
व्यापत्रयोनी बन्ध्यामु पाययेत तदा भिषक् ॥ २ सेर तिलके तेल में यह कल्क और ८ सेर पुत्रदं परमं प्रोक्तं धन्वन्तरिवचो यथा।
क्वाथ-६। सेर असगन्धको कूटकर ६४ दूध मिलाकर पकावें। इसकी मालिशसे शिश्न, स्तन और कर्णपाली
सेर पानीमें पकायें और ८ सेर रहने पर छान लें ।
___ कल्क-तगर, सोया, नागरमोथा, नखी, की वृद्धि होती है।
दालचीनी, मुलैठी, सोंठ, पृष्ठपर्णी, खरैटीकी जड़, (८८६७) अश्वगन्धाद्यं तैलम् शालपर्णी, रास्ना, पोखरमूल, अजवायन, पुनर्नवा
(ग. नि. । तैला.) (बिसखपरे) की जड़, मजीठ, खस, तेजपात, मूलानि चाश्वगन्धायाः शतं स्यात्स्वण्डशः कृतम् । द्रवन्ती, तुलसी, बच, गोखरु, कमलनाल, हरै द्विद्रोणेऽपां पचेत्काथमष्टभागावशेषितम् ॥ और शतावर; सबका २॥-२॥ तोले चूर्ण लेकर तैलाढकं समावाप्य क्षीरं दद्याच्चतुर्गुणम् । पानीके साथ पीस लें। एतत्समालोडय पचेकल्लांश्चमान् समावपेत् ॥ ८ सेर तैलमें उपरोक्त क्वाथ, कल्क और तगरं शतपुष्पां च मुस्तं व्याघ्रनखं त्वचम् । । ३२ सेर दूध मिलाकर मन्दाग्नि पर पकावें । जब मधुकं शृङ्गवेरं च पृश्निपर्णी बलां स्थिराम् ॥ | पानी जल जाए तो तेलको छान लें। रास्नां पुष्करमूलं च भूतीकं सपुनर्नवम्। इसे बस्ति और नस्य कर्मद्वारा प्रयुक्त करना, मञ्जिष्टां नलदं पत्रं द्रवन्ती सुरसां वचाम् ॥ भोजनके साथ देना और पिलाना चाहिये । तथा श्चदंष्ट्रां च मृणालं च वयस्थां बहुपुत्रिकाम।। इसकी मालिश भी करनी चाहिये।
लक्ष्णपिष्टापलिकान् दया गर्भ विपाचयेत् ।। यह तैल खन्नता, मूकता, जड़ता, तिमिर, तत्सिद्धमविदग्धं च ततः समवतारयेत् । अर्बुद, पक्षाघात, आयाग, अस्थिच्युत होना, अस्थि बस्ती पाने तथाऽभ्यङ्गे नस्यकर्मणि भोजने ॥ भंग, संधि भंग, पृष्टभन्न, हनुग्रह, मन्याग्रह, शरीरस्तम्भ, यत्र यत्र विधातव्यं तन्मे निगदतः शृणु। शरीर कम्प, शोथ, अनेक प्रकारकी पीड़ा, विषम ज्वर,
For Private And Personal Use Only