________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषा प्रकरण
(३४५)
अनुक्तप्रकाशिकाः परिभाषाः काल, ओषधिका अङ्ग न कहा हो तो मूल, कालेऽनुक्ते प्रभातं स्यादङ्गेऽनुक्ते जटा भवेत
भाग न बतलाया होतो समान भाग,पात्र न कहा
गया हो तो मिट्टीका पात्र और द्रव पदार्थ भागेऽनुक्तेतु साम्यं स्यात् पात्रेऽनुक्तेतु मृन्मयम् ॥
का नाम न बतलाया गया हो तो जल तथा द्रवेऽनुक्ते जलं ग्राह्य तैलेऽनुक्ते तिलोद्भवम् ॥
| तैलका नाम न कहा हो तो तिलका तैल ग्रहण यदि समय न बतलाया गया हो तो प्रातः । करना चाहिए ।
चतुर्थ प्रकरणम् अथाभावे द्रव्यग्रहणम्। । कुङ्कमस्याण्यभावेऽपि निशाग्राह्या भिषग्वरैः । कदाचिद् द्रव्यमेक वा योगे यत्र न लभ्यते। मुक्ताभावे शुक्तिचूंण वजाभावे वराटिका ॥ तत्तद्गुणयुतं द्रव्यं परिवर्तन गृह्यते ॥ ककटङ्गिकाभावे मायाम्बुचेष्यते वुधैः ॥ ___ यदि किसी योगम कोई ओषधि प्राप्त न हो धान्यकाभावतो दद्यात् शतपुष्पां भिषग्वरः ॥ सके तो उसके समान गुणोंवाली अन्य ओ.! वाराहीकन्दकाभावे चर्मकारालुकोमतः । पधि डालनी चाहिए।
| मूर्वाभावे त्वचोग्राह्या जिङ्गिन्या वते सदा ॥ मधु यत्र न विद्यत तत्र जीर्णो गुडोमतः । | सुवर्णमथवा रौप्यं योगे यत्र न लभ्यते । पुरातनगुडाभावे रौद्रे यामचतुष्टयम् ॥ तत्र लोहेन कर्माणि भिषककुर्याद्विचक्षणः ॥ संशुप्य नूतनं ग्राह्यं पुगतनगुडैपिणा। अभावात् पौष्करे मूले कुप्ठं सर्वत्र गृह्यते । क्षीराभावे भवेन्मौद्गो रसो मासूर एव वा ॥ सामुद्रं सैन्धवाभावे विटं वा गृह्यते बुधैः । सिताभावे च खण्डः स्यात् शाल्यभावे च पष्ठिकः। कुस्तुम्बुरु न विद्येत यत्र तत्र च धान्यकम् । असम्भवे च द्राक्षाया गाम्भारीफलमिष्यते॥ पुष्पामावे फलश्चाम विडोदे विल्वतः फलम् ॥ न भवेद् दाडिमो यत्र वृक्षाम्ल तत्र दापयेत् । भल्लातकासहत्वेऽपि रक्तचन्दनमिप्यते ! सौराष्ट्रमृदभावे च ग्राह्या पङ्कस्य पर्पटी ॥ मद्याभावे च शिण्डाकी शुक्ताभावे च काञ्जिकम् ॥ नतं तगरमूलं स्यादभावे शीहलीजटा। यध्याह्वाभावतो विद्याञ्चन्यं तम्याग्न्यभावतः । प्रयोगे यत्र लोहः स्यादभावे तन्मलः विदुः॥ मूलं मौपलिकं देयमभावे कुटजस्य च ॥ सर्षपः शुक्लवर्णों यः स हि सिद्धार्थ उच्यते ।। रानाभावे च वन्दाकं जीराभावे च धान्यकम् । तत्र सिद्धार्थकाभावे सामान्यः सर्पपो मतः ॥ ! तुम्बरुणामभावेऽपि शालिधान्यं प्रकीर्तितम् ॥ चविकागजपिपल्योः पिप्पलीमूलमेव च । । रसाञ्जनस्य चाप्राप्तौ दार्वीकाथं प्रयोजयेत् । अभावे पिप्पलीमूलं हस्तिपिप्पलीचव्ययोः॥ कर्पूरस्याप्यभावेऽपि सुगन्धं मुस्तमिप्यते ॥ अभावे पृश्निपाश्च सिंहपुच्छी विधीयते । कस्तूरीणामभावे तु ग्राह्या गन्धशठी बुधैः । नित्यं मुअतिकाभावे तालमस्तकमिप्यते ॥ अभावे कोकिलाक्षस्य गोक्षुरवीजमिष्यते ॥
अप्राप्त द्रव्य
मधु पुराना गुड़
प्रतिनिधि
अप्राप्त द्रव्य पुरानागुड़
शालि चावल नए गुड़को चार पहर दाख
धूपमें सुखाकर लें दाडिम मूंग या मसूरका यूष सौराष्ट्र मृत्तिका मिश्री
तगर
प्रतिनिधि साठी चावल खम्भारीके फल वृक्षाम्ल पङ्कपर्पटी शीहलीजटा
खा
For Private And Personal Use Only