________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८२)
भारत-भैषज्य-रत्नाकर
समस्त आहार विहारादि "मृगांक रस" में कथित | तोला, शुद्ध गन्धक ३॥ तोला, ताम्र भस्म ६० आहार विहारके समान करने चाहिये। रत्ती, अभ्रक भस्म १। तोला, सोनामक्खी भस्म [९४३] कनकसुन्दरो रसः (१)
६० रत्ती, बंग भस्म ६० रत्ती, सुरमा ९० रत्ती, (रसे. सा. सं.। ज्वराति.)
लोह भस्म २॥ तोला, शुद्ध मीठातेलिया ९० रत्ती हिंगुलं मरिचं गन्धं टङ्कणं पिप्पली विषम् ।
| और कलिहारी ५ तोला। कनकस्य च बीजानि समांशं विजयादवैः॥ । सबको १ दिन नींबूके रसमें घोटकर लघुपुट मईयेद्याममात्रन्तु चणमात्रा वटी कृता। .
| देकर चूर्ण करें। भक्षणाद्ग्रहणी हन्ति रसः कनकसुन्दरः॥ इसे १ मासेकी मात्रानुसार अद्रक या ल्हसन अग्निमान्ा ज्वरं तीव्रमतिसारश्च नाशयेत् ।। के रस के साथ सेवन कराने से घोर सन्निपात, ___ शुद्ध शिंगरफ़, काली मिर्च, शुद्ध गन्धक, | किलास, सब प्रकारके कुष्ठ, विसर्प, भगन्दर,ज्वर, सुहागेकी खील, पीपल, शुद्ध मीठा तेलिया और | विषदोष और अजीर्ण आदि रोगोंका नाश होता है धतूरेके बीज, बराबर २ लेकर चूर्ण करके १ | | व्यवहारिक मात्रा-२ रत्ती। पहर तक भांगके रसमें घोटकर चने के बराबर | [९४५] कनकसुन्दरो रसः (३) गोलियां बनावें।
(रसे. सा. सं. । यक्ष्मा .) ___ इसको सेवन करनेसे संग्रहणी, अग्निमांद्य,ज्वर | रसस्य तुर्यभागेन हेमभस्म प्रयोजयेत् । और प्रबल अतिसारका नाश होता है । मनःशिला गन्धकञ्च तुत्थं माक्षिकतालकम् ॥ [९४४] कनकसुन्दरो रसः (२) विष टङ्कणकं सर्व रसतुल्यं प्रदापयेत् ।
(वृ. नि. र.। ज्वरे) मईयेत्सर्वमेकत्र खल्लपात्रे च निर्मले ॥ कनकस्याष्टशाणा स्युःसूतो द्वादशभिर्मतः। | जयन्तीगराजोत्थैः पाठाया वासकस्य च । गन्धोपि द्वादशप्रोक्तस्ताम्रशाणद्वयोन्मितम् ॥ अगस्तिलांगलाग्नीनां खरसैश्च पृथक् पृथक् । अभ्रकस्य चतुःशाण माक्षिकं च द्विशाणकम् ।। भावयित्वा विशोप्याथ पुनश्चाकवारिणा । वङ्गो द्विशाण सौवीरं त्रिशाणं लोहमष्टकम् ।। सप्तधा भावयित्वा च रसः कनकसुन्दरः॥ विषं त्रिशाणिकं कुर्याल्लांगलीपलसंमिता। | गुञ्जाद्वयं त्रयं वास्य राजयक्ष्मप्रशान्तये । मर्दयेदिनमेकं च रसैम्लफलोद्भवैः॥ मधुना पिप्पलीभिर्वा मरिचैर्वा घृतान्वितम् ॥ दद्यान्मृदुपुटे वह्नौ ततःसूक्ष्मं विचूर्णयेत् । सन्निपाते प्रदातव्यमा कस्य रसेन वै । माषमात्रो रसो देयःसन्निपाते सुदारुणे ॥ जयपालरजोभिर्वा गुल्मिने शूलरोगिणे॥ आईकस्वरसेनैव रसोनस्य रसेन वा । | अम्लवज्यं चरेत्पथ्यं बल्यं हृद्यं रसायनम् । किलासं सर्वकुष्ठानि विसपं च भगंदरम् ॥ वर्जयेल्लवणं हिंगु तक्रं दधि विदाहि यत् ।। ज्वरं गरमजीणे च जयेद्रोगहरो रसः।। सोना भस्म १ भाग, शुद्ध पाग, शुद्ध मन
धतूरेके बीज २॥ तोला, शुद्ध पारा ३॥ ! सिल, शुद्ध गन्धक, तृतिया, सोनामक्खी मस्म,शुद्ध
For Private And Personal Use Only