________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ककारादि चूर्ण
( २१७ )
अजमोद और पीपल | सब समान भाग लेकर
[ ७१३] कुष्ठादिचूर्णम् (२) (बो. र. मुख., बृ. मा; ब. से; यो. चि. म. अ. र) चूर्ण करें । इसे गरम पानी के साथ १ । तोले की मात्रानुसार पीने से तिल्ली, उदररोग और उदावर्तका नाश होता है ।
|
कुष्ठं दार्वी लोधमन्दं समङ्गा पाठातिक्ता तेजनी पीतिका च । चूर्ण शस्तं घर्षणे तदुद्विजानां रक्तस्रावं हन्ति कण्डूरुजश्च ॥ कूठ, दारूहल्दी, लोध, नागरमोथा, मजीठ, पाठा, कुटकी, मालकंगनी और हल्दी | इनका चूर्ण बनाकर मंजन करनेसे मसूड़ों से खून आना और उनमें खाज आना या पीड़ा होना आदि रोगोंका नाश होता है । [७१४]कुष्ठादिचूर्णम् (३) (बृ.नि.र. तृष्णा) कुठे काशोद्भवं मूलं मधुकं पिष्टमम्भसा । मक्षितं तं द्रुतं हन्ति पिपासां चिरकालजाम् कूठ, कासकी जड़ और मुल्हैठीका चूर्ण करके पानी के साथ सेवन करने से पुराने तृषा रोगका अत्यन्त शीघ्र नाश होता है । [ ७१५] कुप्रादिचूर्णम् (४) (बृ. नि. र । वा. व्या.) केंद्र वा पाठा पावकोऽतिविषा निशा । एतेषां चूर्णमुष्णां पीतं हृत्यनिलान्बहून् ॥
।
कूठ, इन्द्रजौ, पाठा, चीता, अतीस और हल्दी । इनके चूर्ण को गरम पानीके साथ पीने से अनेक प्रकार के वायुरोग नष्ट होते हैं । [ ७१६] कुष्टादिचूर्णम् (५)
(यो. र. उदर; वृ. यो. त. २०५ त) कुठे वा भृंगवेरं चित्रकं कौटजं फलम् । पाठा चैवाजमोदा च पिप्पल्यः समचूर्णिताः ॥ ततो विडालपदकं पिबेदुष्णेन वारिणा ।
दरमुदावर्त सर्वमेतेन शाम्यति ॥
Acharya Shri Kailassagarsuri Gyanmandir
[७१७] कुंकुमादिचूर्णम् (यो.चि. चूर्णा ० ) कुंकुमं मदनी मुस्ता चातुर्जातं फलत्रिकम् । अभ्रम कल्लकं धान्यं दाडिमं मरिचं कणा || यत्रानी तिंतडीकं च हिंगुजं घनसारकम् । तुंबुरु तगरं तोयं लवङ्गं जातिपत्रिका ॥ समंगा पुष्करं श्यामा पद्मवीजं तुगा शठी । तालीसं चित्र मांसी जाती फलमुशीरके ॥ बला नागवला माक्षी कुष्ठग्रंथिक माक्षिकाः । यावत्येतानि सर्वाणि तावन्मोचरसं ददेत् ॥ सर्वतुल्या सितायोज्या कर्षमात्र तु भक्षयेत् । प्रभाते च निशादौ च भोजनांते विशेषतः ॥ सन्ध्याकाले तथा भोज्यं वाजीकरणमुत्तमम् । अजीर्ण जरयत्याशु नष्टाश्चाग्निदीपनम् || अशीतिवातजान् रोगान् चतुर्विंशतिपैत्तिकान् । विंशतिश्लेष्मजचैत्र हल्लासच्छर्दिरोचकम् ॥ पञ्चैव ग्रहणीदोषानतिसारं विशेषतः । क्षयमेकादशं श्वासं कासं पञ्चविधं तथा ॥ उदरव्याधिनाशं च मूत्रकृच्छ्रं गलग्रहम् । पुत्रं जनयते वन्ध्या सेव्यमाने तथौषधे || सन्निपातातुरं चैव विस्फोटक भगन्दरम् । नेत्ररोगं शिरोरोगं कर्णरोगं हनुग्रहम् ॥ हृद्रोगं कंठरोगं च जानुजंघागतं तथा । सर्वरोगविनाशाय चरकेण प्रभाषितम् ॥
केसर, कस्तूरी, नागरमोथा, चातुर्जातक [तेजपात, दालचीनी, इलायची और नागकेसर ] त्रिफला, आकरकरा, अभ्रक भस्म, धनिया, अना
कूठ, बच, अद्रक, चीता, इन्द्रजौ, पाठा, । रदाना, कालीमिर्च, पीपल, अजवायन, तितिडीक
For Private And Personal Use Only