________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इकारादि-चूर्ण
(१५७
अथ इकारादि चूर्णप्रकरणम् [४५४] इन्द्रवारुणिचूर्णम् तुम्ब्याःफलरसैःशुष्कै सपुष्पैरवचूर्णितम् ।
___(वृ. नि. र., वा. व्या.) छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः । इन्द्रवारुणिकामूलं मागधीगुडसंयुतम् । भक्षयेद् फलमध्यं वा गुडेन पललेन च । भक्षयेत्कर्षमात्रं तत्सन्धिवातं व्यपोहति ॥ | इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद् घृतम् ।।
इन्द्रायणकी जड़ और पीपलके चूर्णको गुड़ | पश्चाशदशवृद्धानि फलादीनां यथोत्तरम् । में मिलाकर १॥ तोला की मात्रा से सेवन करने से पिवेद्विमृद्य बीजानि कषायेष्वासुतं पृथक् ॥ सन्धिगत वायु का नाश होता है।
यष्टयाहकोविदाराद्यैर्मुष्टिमन्तनखं पिबेत् । [४५५] इन्द्रवारुण्यादिचूर्णम् | कषायैःकोविदाराद्यैर्मात्राश्चफलवत् स्मृताः॥ (. नि. र., शूले)
बिल्वमूलकषायेण तुम्बीबाजाञ्जलिं पचेत् । इन्द्रवारुणिकामूलं कटुत्रयसमन्वितम् ।। पूतस्यास्य त्रयोभागाःचतुर्थःफाणितस्य तु ॥ नभोम्बुना हरेत् पीतं शूलमत्यंतदुःसहम् ॥ | सघृतं बीजभागश्च पिष्टमर्धाशिकांस्तथा। ____ इन्द्रायणकी जड़ और त्रिकुटे का चूर्ण महाजालिनीजीमृतकृतवेधनवत्सकान् ।। पानीके साथ पीने से अन्यन्त दुस्सह शूल का | लेहयेत्साधयेद्दा घट्टयन मृदुनामिना। नाश होता है।
| यावत स्यात्तनुमत्तोये पतितं च न शीर्यते ॥ [४५६] इक्ष्वाकुकल्पः
| तं लिह्यान्मात्रया लेहं मन्थं चापि पिबेदनु । (च. सं. क. ३ अ.)
| कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते ॥ अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमिताम् ।
शक्तु भिर्वा पिबेन्मन्थं तुम्बीखरसभावितैः । क्षीरप्रस्थं भृतं दद्यात् पित्तोदिक्ते कफज्वरे ॥
कड़वी तोरी की १ मुष्टि प्रमाण (१२ अंगुल पुष्पादिषु च चत्वारःक्षीरे जीमूतके यथा । लम्बी पनि नि योगा हरितपाण्डूनां मुरामण्डेन पञ्चमः ॥
॥ नवीन कोमल शाखा लेकर उससे १ सेर दूध सिद्ध फलस्वरसभागश्च त्रिगुणक्षीरसाधितम् ।
करें । यह दूध पित्तोल्वण कफज्वर में वमनार्थ यवःस्थिते कफे दद्यात् स्वरभेदे सपीनसे ॥ | देना चाहिये । जीणे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि। । जिस प्रकार जीमूतके, फल पुष्पादि-सिद्धजातं स्यात् कफजे कासे श्वासे वम्याच तप्तिबेद दुग्ध सम्बन्धी चार प्रयोगों की कल्पना की गई है अजाक्षीरेण बीजानि भावयेत् पाययेत च। उसी प्रकार इक्ष्वाकु (कड़वी तोरी) के पुष्पादि से विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ॥ सिद्ध दुग्ध के भी ४ योग होते हैं । *दधिमण्डै फलान्मध्यं पाण्डुकृष्ठज्वरादितः। जीमूतके समान ही इक्ष्वाकुके हरे पीले तेनतकं विपक्कं वा सक्षौद्रलवणं पिवेत् ॥ फलों से भी सुरामण्ड द्वारा एक प्रयोग की कल्पना * मस्तुनावेति पाठान्तरम्
करनी चाहिये।
For Private And Personal Use Only