________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः ___ अन्वय-अम्बुज ! स्वच्छे, सरसि, समुत्पत्तिः, हरिहस्ते, निवसनं, पद्मायाः, निवासः, सुरहृदयहारी, परिमलः, एतैः, अन्यैः, अपि, गुणैः, ललितस्य, तव, यदि, द्विजोत्तंसे, हंसे, रतिः, इयम् , अतीव, उन्नतिः।
शब्दार्थ-अम्बुज = हे कमल ! स्वच्छे सरसि = निर्मल तालाबमें । समुत्पत्तिः = जन्म लेना। हरिहस्ते = भगवान् (विष्णु ) के हाथनें । निवसनं = रहना । पद्माया: = लक्ष्मीका । निवासः = घर होना। सुरहृदयहारी = देवताओंके भी मनका मोहक । परिमल: = सुगन्ध । एतैः = इन । ( तथा ) अन्यैरपि = और भी। गुणैः = गुणोंसे । ललितस्य = सुन्दर । तव = तुम्हारी। द्विजोत्तंसे = पक्षियोंमें श्रेष्ठ । हंसे = हंसपर । रतिः = प्रीति ( हो तो)। इयं = यह। अतीव = अत्यन्त ही। उन्नतिः = कल्याण-कारक ( स्थिति) होगी।
टीका-अम्बुनि जले जातः उत्पन्नः तत्सम्बुद्धी हे अम्बुज-कमल! स्वच्छे = निर्मले। सरसि = कासारे ( कासारः सरसी सर:-अमरः ) तव इत्यग्रे सम्बन्धः । समुत्पत्तिः = प्रादुर्भावः । हरिहरते हरेः = विष्णोः हस्ते = करे, निवसनं = वसतिः । पद्मायाः = लक्ष्म्याः (लक्ष्मीः पद्मालया पद्मा-अमरः ) निवासः = वासस्थानं । त्वमिति शेषः । सुराणां = देवानां स्वर्वासिनामपि हृदयं = मनः हरतीति सकलैश्वर्योपभोमिनामपि मनोमोहकमित्यर्थः । परिमल: आमोदः । एतैः = सङ्ख्यातैः । अन्यैरपि = इतोऽपीतरैः गुणैः = सुन्दरीवदनसादृश्यादिभिः, ललितस्य = मनोहरस्य । तव, यदि ! द्विजोत्तंसे = पक्षिश्रेष्ठे ( पक्षिब्रह्माण्डजाः द्विजा:अमरः ) हंसे = मराले। अपि । रतिः = प्रीतिः, स्यात् तर्हि । इयम् । अतीव = प्रकृष्टतरा उन्नतिः = अभ्युदयः स्य थितिः स्यात् ।
भावार्थ हे कमल ! स्वच्छ जलमें उत्त्पत्ति, नारायणके हाथमें निवास, लक्ष्मीजीका आवास होना, देवताओंको भी मोहित करनेवालो
For Private and Personal Use Only