SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७ अन्योक्तिविलासः ऐश्वर्यके मदमें विवेक खो देना उचित नहींदवदहनजटालज्वालजालाहतानां परिगलितलतानां म्लायतां भूरुहाणाम् । अयि जलधर शैलश्रेणिशृङ्गषु तोयं वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥३४॥ अन्वय-अयि जलधर ! दवदहन हतानां, परिगलितलतानां, म्लायतां, भूरुहाणाम् , शैलश्रेणिशृङ्गषु, बहु, तोयं, वितरसि, अयं तावकीनः, कः, श्रीमदः । _शब्दार्थ-अयि जलधर = हे मेघ ! दवदहन = वनाग्निकी, जटाल= लपलपाती हुई, ज्वालाजाल = लपटोंके समूहसे, आहतानाम् = प्रताड़ित । ( तथा ) परिगलितलतानां = गिर गई हैं लताएँ जिनसे ऐसे । म्लायतां = मुरझाते हुए । भूरुहाणां = वृक्षोंका ( अनादर करके ) । शैलश्रेणिशृंगेषु = पर्वतपंक्तियोंकी चोटियोंपर । बहुतोयं = बहुत सा जल । वितरसि = बरसाते हो। अयं = यह । तावकीनः = तुम्हारा । कः श्रीमदः = कौनसा सम्पत्तिका उन्माद है। टीका-अयि जलधर = मेघ ! दवदहनः = वनाग्निः ( दवदावौ वनारण्यवह्नी-अमरः ) तस्य जटालानां = जटावल्लम्बायमानानां ज्वालानाम् = अलातानां ( ज्वलति इति,/ज्वल + णः ) । जालानि-समूहाः, तैः हतानां = ताडितानाम् । अत एव । परिगलिताः = च्युताः लताः येभ्यस्ते, तेषां । म्लायतां = शुष्कप्रायाणां । भूमौ रोहन्तीति भूरुहाः = वृक्षास्तेषां । ( वृक्षो महीरुहः शाखी-अमरः ) “षष्ठी चानादरे” इति सूत्रेणात्र द्वितीयार्थे षष्ठी विभक्तिः । एवंभूतान् वृक्षाननादृत्येत्यर्थः । शैलानांपर्वतानां याः श्रेणयः = पङ्क्तयः तासां शृङ्गषु = शिखरेषु । बहु = अनल्पं । तोयं - जलं । वितरसि = ददासि । इति अयं, तावकीनः = त्वदीयः, कः श्रीमदः = सम्पदुन्मादः अस्ति । आक्षेपार्थकः किं शब्दः । For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy