SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः दैवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करकानिपातनकृपा तत् के प्रति बेमहे ॥३३॥ अन्वय-घन, ग्रीष्मे, दिनकृता, भीष्मतरैः, करैः, दग्धः, अपि, यः, चातकः, त्वां, ध्यायन , द्राधीयसः, वासरान् , कथमपि, नीतवान् , इदानी, दैवात् , लोचनगोचरेण, भवता, यदि, तस्मिन् , करकानिपातनकृपा, स्वीचक्र, तत्, कं, प्रति, ब्रूमहे । शब्दार्थ-घन = हे बादल ! ग्रीष्मे = गर्मीमें। दिनकृता= सूर्य द्वारा । भीष्मतरैः = अत्यन्त भयंकर । करैः=किरणोंसे । दग्धः अपि % जलाया हुआ भी। यः चातकः = जो चातक । त्वां घ्यायन् = तुम्हारा ध्यान करता हुआ। द्राधीयसः = अत्यन्त लम्बे। वासरान् = दिनोंको । कथमपि = किसी प्रकार । नीतवान् = बिताता रहा । इदानीं इस समय । दैवात् = भाग्यसे । लोचनगोचरेण=आंखोंके सामने आये हुए । भवता = आपसे । यदि तस्मिन् = यदि उस ( चातक ) पर । करकानिपातनकृपा ओले बरसानेकी कृपा। स्वीचक्रे = स्वीकार की गयी। तत् = तो। कंप्रति = किससे । ब्रूमहे = कहैं । टीका-हे घन = जलद! ग्रीष्मे = निदाघकाले ( ग्रसते रसान्, /ग्रसु अदने + मक्, ग्रीभावः षुक् च, उणादिः)। दिनकृता = दिवाकरण, अतिशयेन भीष्माः भीष्मतराः तः = अतिदारुणः । ( दारुणं कठिनं भीष्मं घोरं भीमं भयानकम्-अमरः ) करैः = किरणः । दग्धः दाहवत्प्राणान्तसन्तापितः । अपि । यः चातकः = सारङ्गाख्यः पक्षिविशेषः ( चतति, /चते याचने + ण्वुल, दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः-अमरः) त्वां ध्यायन् = जीवनदातृत्वेन त्वां चिन्तयन् । अतिशयेन दीर्घाः द्राधीयांसः तान् द्राधीयसः = अतिदीर्घान् । वासरान् = दिवसान् । कथमपि= केनाप्यनिर्वाच्यप्रकारेण, नीतवान् = अनयत् । इदानीं = साम्प्रतम् । For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy