________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी-विलासे ही तुम्हारे परिमलकी याचना करता है। अतः इसे देनेमें तुम्हें संकोच नहीं करना चाहिये। इससे यह भी ध्वनित होता है कि भौंरोंसे तुम्हारा कुछ भी उपकार होनेका नहीं; किन्तु यह तो तम्हारे गुणोंसे संसारको परिचित कराता है, अतः उपकारी है। इसे मुक्तहस्त होकर यथेच्छ देना ही चाहिये।
यहाँ महान् आत्माको याचक बनाने रूप अर्थका समर्थन, लोककल्याणके लिये ही, यह कहकर किया गया है अतः काव्यलिंग अलंकार है । गीति छन्द है ( लक्षण दे० श्लो० १३ ) ॥१७॥
गुञ्जति मञ्ज मिलिन्दे मा मालति मौनमुपयासीः। शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः॥१८॥
अन्वय-मालति ! मजु, गुञ्जति, मिलिन्दे, मौनं, मा, उपयासीः, वदान्यगुरवः सुरतरवः, एनं, सादरं, शिरसा, वहन्ति । ___ शब्दार्थ-मालति = हे मालती ! मञ्जु गुञ्जति = मधुर गुंजार करते हुए । मिलिन्दे = भौंरेके विषय में । मौनं= मौनको । मा उपयासी:= मत प्राप्त होना । वदान्यगुरवः दाताओंमें श्रेष्ठ । सुरतरवः कल्पवृक्ष । एनं =इस ( भौं रे ) को । सादरं आदरपूर्वक । शिरसा वहन्ति=सिरसे धारण करते हैं।
टीका-हे मालति = जातीपुष्प ! ( सुमना मालती जाति:-- अमरः ), मञ्ज - मनोहरं यथा स्यात्तथा । गुञ्जति गुजारवं कुर्वति । मिलिन्दे-भ्रमरे, मौनं तूष्णीभावं, मा उपयासीः-नैव कुर्याः इत्यर्थः । यतः वदान्यानां = दानशीलानां गुरवः श्रेष्ठाः दातृप्रवराः इत्यर्थः । ( वदान्यः प्रियवाग्दानशीलयोरुभयोरपि--हेमः ) सुरतरवः = देवद्रुमाः ( पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्-अमरः ) एनं = मिलिन्दं, सादरम्-आदरपूर्वकम्, शिरसा वहन्तिमस्तके धारयन्ति ।
For Private and Personal Use Only