________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः __ अन्वय-हे अम्बुजनि ! मधुप, इव, अस्मिन् , मारुते, सौरभलोभ, मा, मंस्थाः , अमुना, लोकानां, मुदे, एव, महितः, अपि, आत्मा, अर्थितां, नीतः।
शब्दार्थ-अम्बुजिनि = हे कमलिनि ! मधुप इव = भौंरेकी तरह । अस्मिन् = इस । मारुते = वायुमें । सौरभलोभं = सुगन्धके लोभको । मा मंस्थाः = मत समझो। अमुना = इस ( वायु ) ने । लोकानां लोगोंकी । मुदे एव = प्रसन्नताके लिये ही। महितः अपि = पूजनीय भी। आत्मा = ( अपने )देहको । अथितां = याचकताको । नीतः = प्राप्त कराया है। ___टीका-हे अम्बुजिनि = कमलिनी ! (मधु पिबतीति) मधुपः-भ्रमर इव । अस्मिन् = संप्राप्ते । मारुते = वायौ । ( सुरभेर्भाव, सौरभं तस्य लोभः' तं) = सुगन्धवितरणकार्पण्यमित्यर्थः । मा मंस्थाः = न कुर्याः । यतः । अमुना=मरुता, लोकानां = जनानां, मुदे = हर्षाय । एव । महितः = पूजनीयः, अपि, आत्मा = स्वदेहः ( आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे-हेमः )। अर्थितां = याचकत्वं नीतः-प्रापितः । लोकेभ्यस्त्वत्सौगन्ध्यवितरणाकांक्षी त्वत्समीपमागतः नतु = मधुप इव स्वोदरपरिपूरणेच्छुः इति भावः ।
भावार्थ-हे कमलिनी ! जिस प्रकार ( रात्रि में मुकुलित होकर ) अपने परिमलको भ्रमरोंसे बचा लेती हो ऐसा ही लोभ इस पवनके लिये न करना। क्योंकि इसने तो संसारकी प्रसन्नताके लिये ही अपने महान् देहको याचक बनाया है। ___ टिप्पणी-कोई सम्पन्न व्यक्ति स्वार्थियोंको देखकर दान करनेसे भले ही मुकर जाय; किन्तु लोकहितके लिये याचना करनेवालोंसे उसे मुंह नहीं मोड़ना चाहिये, इसी भावको इस अन्योक्तिद्वारा व्यक्त किया है । भौंरे तुम्हारा पराग लेकर केवल अपना पेट भरते हैं। रात्रिमें मुकुलित होकर यदि तुम इनसे उसको बचा लेती हो तो उचित ही है, किन्तु पवनको अपना कुछ भी स्वार्थ नहीं, वह तो संसारको सुगन्धित करनेके लिये
For Private and Personal Use Only