________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः होने रूप अर्थका समर्थन पथिकजनके प्रति होनेवाली चिन्तासे किया गया है । शार्दूलविक्रीडित छन्द है ( लक्षण दे० ३ ) ॥१५॥ आश्रितोंकी चिन्ता होनी ही चाहिये--
आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्ति । सङ्कोचमश्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥१६॥ अन्वय-सरः, त्वयि, सङ्कोचम् , अञ्चति, पतङ्गाः, परितः, अम्बरपथम् , आपेदिरे, भृङ्गाः, रसालमुकुलानि, समाश्रयन्ति, दीनदीनः, मीनः, नु, हन्त, कता, गतिम् , अभ्युपैतु ।।
शब्दार्थ-सरः = हे तालाब ! त्वयि = तुम्हारे । सङ्कोचम् अञ्चति सिकुड़ जानेपर ( अर्थात् सूख जानेपर)। पतङ्गाः = ( हंस आदि ) पक्षी। परितः = चारों ओर । अम्बरपथं = आकाशमार्गको। आपेदिरे = प्राप्त हो गये ( अर्थात् उड़ गये ) । भृङ्गाः = भौंरे । रसालमुकुलानि = आमकी बौरोंमें । समाश्रयन्ति = चले जा रहे हैं । नु = किन्तु । हन्त = खेद है कि । दीनदीनः = अत्यन्त दीन ( बेचारी ) । मीनः = मछली । कतमां गति = किस दशाको । अभ्युपैतु = प्राप्त होवे । __ टीका-हे सरः-सरोवर ! त्वयि । सङ्कोचं = शुष्कत्वम् । अञ्चति = गच्छति सति, पतङ्गाः पक्षिणः हंससारसादयः ( पतंगः पक्षिसूर्ययोःहेमः ) परितः = समन्तात् । अम्बरपथम् (/अवि शब्दे + भावे घञ्, अम्बः शब्दः, तं राति /रा दाने, इति अम्बरः, तस्य पन्था, तम् ) =आकाशमार्गम् । आपेदिरे-प्राप्ताः । भृङ्गाः = भ्रमराः । रसालानाम्आम्राणां (आम्रश्चूतोरसालोऽसौ-अमरः) मुकुलानि = मञ्जरीरित्यर्थः । समाश्रयन्ति = प्राप्नुवन्ति । किन्तु नु हन्त इति खेदे । दीनदीनः =
For Private and Personal Use Only