________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः वे सज्जन धन्य हैं जो स्वार्थ छोड़कर दूसरोंकी चिन्ता करते हैंयाते मय्यचिरान्निदाघमिहिरज्वालाशतैः शुष्कतां गन्ता के प्रति पान्थसन्ततिरसौ सन्तापमालाकुला। एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥१५॥ ___ अन्वय-मयि, निदाघमिहिरज्वालाशतैः, अचिरात्, शुष्कतां, याते, सन्तापमालाकुला, असौ, पान्थसन्ततिः, कं प्रति, गन्ता, एवं, निरन्तराधिपटलैः, यस्य, वपुः, नित्यं, क्षीयते, अस्य, मागेसरसः, जीवनं, धन्यं, वारिधीनां, जनुः, धिक् ।
शब्दार्थ-मयि = मेरे। निदाघमिहिर = ग्रीष्मकालीन सूर्यकी, ज्वालाशतैः = सैकड़ों लपटोंसे । अचिरात् = शीघ्र ही। शुष्कतां याते = सूख जानेपर । सन्तापमालाकुला = दुःखकी परम्पराओंसे व्याकुल । असौ = यह । पान्थसन्ततिः = पथिकोंका समूह । के प्रति = किसके पास । गन्ता = जायगा । एवं= इसप्रकार । निरन्तराधिपटलै:=निरन्तर मानसिक चिन्ताओंके समूहसे । यस्य वपुः = जिसका शरीर । नित्यं प्रतिदिन । क्षीयते क्षीण हो रहा है । अस्य = इस । मार्गसरसः = रास्ते में पड़नेवाले तालाबका । जीवनं धन्यं = जीवन धन्य है। वारिधीनां = समुद्रोंका । जनुः = जीवन (तो)। धिक् = धिक्कार है।
टीका-मयि = मार्गसरसि । निदाघः = ग्रीष्मः ( नितरां दह्यते अस्मिन्, नि + / दह + घञ् ), तस्मिन् यो मिहिरः = सूर्यः ( मेहति, /मिह सेचने + किरच् ( उणादिः ), ग्रीष्म उष्मक: निदाघ उष्णोपगमः इति, सूरसूर्यार्यमादित्य'मिहिरारुणपूषणाः, इति च अमरः ) तस्य ज्वालानां शतं तैः = ग्रीष्मकालीनोष्णरश्मिजन्यातपाचिसमूहैः । अचिरात् = शीघ्रमेव । शुष्कतां = नीरसतां। याते =
For Private and Personal Use Only