________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी-विलासे शब्दार्थ-दलदरविन्द = हे खिलते हुए कमल ! ते = तुम्हारे । मरन्दं = परागको। स्वच्छन्दं = इच्छाभर। विन्दन्तः = पाते हुए। मिलिन्दाः = भौंरे । गुञ्जितं गुजारको । विदधतु = करें। अथ = विन्तु । आमोदान् = ( तुम्हारे ) मनोहर सुगन्धोंको। हरिदन्तराणि = भिन्न-भिन्न दिशाओं में । नेतुं = ले जानेके लिये । जगति = संसारमें । समीरणात् = वायुसे । प्रवीणः = कुशल । अन्यः = दूसरा । न एव = नहीं ही है । ____टीका-दलत् = विकसंश्चासौ अरविन्दश्च ( अरं विन्दति, अर + /विद्ल + श, नुम् ) तत्सम्बुद्धौ हे दलदरविन्द = विकसितकमल ! ते तव। मरन्दं = मकरन्दमिति यावत् । ( मरणं द्यति इति, मर/दो अवखण्डने + क, पृषो० ) स्वच्छन्दं ( स्वः = आत्मीयः छन्दोऽभिलाषः यस्मिन् कर्मणि तत् ) यथास्यात्तथा = यथेच्छमित्यर्थः । विन्दन्तः = लभन्तः। मिलिन्दाः = भ्रमराः, गुञ्जितं = गुजारवं विदधतु = कुर्वन्तु । अथ = किन्तु आमोदान् = (आसमन्तात् मोदन्ते जनाः यैस्तान्) सुगन्धान् ( गन्धे जनमनोहरे आमोद:-अमरः ) हरितां = दिशामन्तराणि = मध्यानि दिगन्तपर्यन्तमित्यर्थः । नेतुं = प्रापयितुं । जगति = संसारे, समीरणात पवनात् ( सम्यग् ईर्ते ईरयति वा, सम् + ईर गतौ + अच् ) । प्रवीणः = निपुणः । (प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः-अमरः ) अन्यः = इतरः, न एव, नास्त्येवेत्यर्थः । ___ भावार्थ हे विकसित कमल ! तुम्हारे झरते परागका यथेच्छ आस्वादन करनेवाले ये भौंरे तुम्हारे आसपास भलेही गुनगुनाया करें। किन्तु दशों दिशाओंमें तुम्हारी सुगन्धको फैलाने में तो वायुके सिवा दूसरा कोई निपुण नहीं।
टिप्पणी-यह पद्य 'अयि दलदरविन्द०' इस चतुर्थ पद्यका ही रूपान्तर है। ___ यह प्रहर्षिणी छन्द है-"म्नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम्" (वृत्त०) म न ज र गुरु । इसमें हर १३ पर विराम होता है ॥१४॥
For Private and Personal Use Only