SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामिनीविलासे इसीको लेकर न्यायी शासकके विषयमें भी लोग कहा करते हैं कि अमुक व्यक्ति तो दूधका दूध पानीका पानी कर देता है। अर्थात् समुचित न्याय कर देता है। ऐसे श्रेष्ठ व्यक्ति ही यदि अपनी मर्यादापालन करने में चूकेंगे तो फिर साधारण व्यक्तियोंकी बात ही क्या है। क्योंकि साधारण जन सर्वदा श्रेष्ठों का ही अनुसरण करते हैं । इस पद्यमें भी काव्यलिङ्ग अलंकार और आर्याछन्द है ॥१२॥ हृदयकी कोमलता ही उत्कृष्ट सज्जनता हैउपरि करवालधाराकाराः क्रूराः भुजङ्गमपुङ्गवात् । अन्तः साक्षाद् द्राक्षादीक्षागुरवो जयन्ति केपि जनः॥१३॥ अन्वय-उपरि, करवालधाराकाराः, भुजङ्गमपुङ्गवात् , क्रूराः, अन्तः, साक्षाद्राक्षादीक्षागुरवः, के, अपि, जनाः, जयन्ति । शब्दार्थ-उपरि = ऊपरसे ( अर्थात् बाहरसे ) । करवालवाराकाराः =तलवारकी धारके समान आकारवाले। भुजङ्गमपुङ्गवात् = नागराजसे (भी)। क्रूराः = भयंकर । (और) अन्तः = भीतरसे (अर्थात् हृदयसे)। साक्षात् = प्रत्यक्ष । द्राक्षादीक्षागुरवः = द्राक्षा ( दाख-मुनक्का ) को भी मधुरता सिखानेवाले । केऽपि जनाः = वे कोई भी व्यक्ति । जयन्ति = सर्वश्रेष्ठ हैं। ____टीका-ये जनाः । उपरि = बहिः । करवालः = खड्गः (करं वलते, कर + Vवल हिंसादानयोः + अण् ) तस्य धारा इव आकारः-आकृतिः येषां ते, व्यक्तरोषा इत्यर्थः । भुजाभ्यो गच्छन्तीति भुजङ्गमाः सर्पाः, तेषु पुङ्गवः = श्रेष्ठस्तस्मात् = सर्पराजाद् । अपि, ऋराः = भयप्रदाः भवन्ति । किन्तु । अन्तः = अन्तःकरणेनेत्यर्थः । साक्षात् = प्रत्यक्षं द्राक्षाणां = मृट्ठीकानाम् अपि = दीक्षागुरवः = उपदेशदेशिकाः । द्राक्षातोऽप्यतिमधुरा इत्यर्थः । एवं भूताः भवन्ति । ते के = केचन, अपि, जनाः = सज्जना इति यावत् , जयन्ति = सर्वोत्कर्षेण वर्तन्ते । For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy