________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
अन्योक्तिविलासः कर्तव्यकी उपेक्षा उचित नहीं
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलवतं पालयिष्यति कः॥१२॥
अन्वय-हंस, नीरक्षीरविवेके, त्वम् , एव, आलस्यं, तनुषे, चेत्, विश्वस्मिन् , अधुना, अन्यः कः, कुलव्रतं, पालयिष्यति ।
शब्दार्थ-हंस = हे राजहंस ! नीरक्षीरविवेके = जल और दूधको अलग करनेमें । त्वमेव = तुम ही। आलस्यं तनुषे चेत् = यदि आलस्य करोगे तो । अधुना = अब । विश्वस्मिन् = संसारमें। अन्यः कः = दूसरा कौन । कुलव्रतं = कुल परम्पराको। पालयिष्यति = पालन करेगा। ____टोका-हे हंस = मराल ! नीरं च क्षीरं च तयोविवेकः, तस्मिन् नीरक्षीरविवेके = जलदुग्धपृथक्करणे ( निश्चयेन राति सुखं, निस् + /रा दाने + कः,नीरं; क्षियति /क्षि निवासगत्योः + क्रन्, क्षीरं; विवेचनंवि + /विचिर पृथग्भावे + घञ् ) त्वम एव। आलस्यं = प्रमादं । तनुषे = विस्तारयसि । चेत् । तर्हि विश्वस्मिन् = संसारे । अधुना = साम्प्रतं । अन्यः = इतरः कः = जनः कुलस्य व्रतं = वंशमर्यादां । पालयिष्यति = रक्षिष्यति । न कोऽपीत्यर्थः । ___ भावार्थ-हे हंस ! तुम ही यदि दूधका दूध और पानीका पानी करनेमें आलस्य करने लगोगे तो इस संसारमें फिर कुलक्रमागत परम्पराओंका निर्वाह कौन करेगा?
टिप्पणी-विख्यात और प्रभावशाली व्यक्तिको अपने कर्तव्यकी उपेक्षा नहीं करनी चाहिये, इसी भावको इस अन्योक्ति द्वारा व्यक्त किया गया है। हंसके विषयमें प्रसिद्ध है कि दूध और पानी मिलाकर उसके सम्मुख रख देनेसे वह उसमेंसे दूध पी जाता है, पानीका अंश छोड़ देता है । तुलना-हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः ।
नीरक्षीरविवेकेन हंसो हंसो बको बकः ॥
For Private and Personal Use Only