________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
भामिनी-विलासे इस पद्यमें अप्रस्तुतप्रशंसा और यमक अलंकार है। आर्या छन्द है ( लक्षण दे० श्लो० ५ ) ॥९॥ दुर्जनोंको भी आश्रय देना महान्की महत्ता है
अयि मलयज महिमाऽयं कस्य गिरामस्तु विषयस्ते । उगिरतो यद् गरलं फणिनः पुष्णासि परिमलोद्गारैः॥१०॥ ___ अन्वय-अयि मलयज! अयं, ते, महिमा, कस्य, गिरां विषयः, अस्तु, यत्, गरलम् , उगिरतः, फणिनः, परिमलोद्गारैः, पुष्णासि ।
शब्दार्थ-अयि मलयज = हे चन्दन ! अयं ते महिमा = यह तेरा महत्त्व । कस्य = किसके । गिरां विषयः = वाणीका विषय । अस्तु = हो ( अर्थात् तुम्हारे महत्त्वका वर्णन कौन करे )। यत् = जो कि । गरलं = विषको । उगिरतः = उगलते हुए । फणिनः = सर्पोको। परिमलोद्गारैःसुगन्धके उद्गारोंसे । पुष्णासि = पुष्ट करते हो।
टीका-अयि मलयज = हे चन्दनद्रुम ! अयं = प्रत्यक्षः ते = तव , 'महिमा = महत्त्वं, कस्य = जनस्य गिरां = वाचां विषयः = वर्णनीयं वस्तु । अस्तु । अनिर्वाच्यत्वान्न कस्यापि इति भावः । यत् गरलं = विषम् ( गिरति जीवं, /गृ निगरणे + अच्, गरं लाति,गर + /ला दाने + कः । "क्ष्वेडस्तु गरलं विषम्-अमरः" ) उगिरतः=वमतः ( उगिरन्तीति तान्, उद् + /गृ + शतृ + शस् ) अपि, फणाः सन्ति येषां ते, तान् फणिनः= भुजगान् । परिमलानां = मनोहरसुगन्धानां (विमर्दोत्थे परिमलो गन्धे जनमनोहरे-अमरः ) उद्गारैः = उगिरणः, ( उद् + /गृ + घञ् ) पुष्णासि = पोषयसि ।
भावार्थ-हे चन्दनद्रुम ! तुम्हारी इस महिमाका वर्णन कौन कर सकता है, जो कि तुम, निरन्तर विषवमन करनेवाले नागोंको भी अपनी मनोहर सुगन्ध देकर पुष्ट ही करते हो ।
टिप्पणी-उपकार करनेवालेका उपकार करना जीवका धर्म ही
For Private and Personal Use Only