________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्तिविलासः
सब अज्ञ ही नहीं, कुछ मर्मज्ञ भी होते हैं
www.kobatirth.org
कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः
परिणतमकरन्दमार्मिकास्ते
=
Acharya Shri Kailassagarsuri Gyanmandir
जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८ ॥
अन्वय - कमलिनि ! अनभिज्ञैः, बकैः, अवहेलिता, किमिति चेतः, मलिनीकरोषि परिणतमकरन्दमार्मिकाः, ते, मिलिन्दाः, जगति, चिरायुषः, भवन्तु ।
-
शब्दार्थ - कमलिनि = हे कमलिनी । अनभिज्ञैः = न जानते हुए ( मूर्ख ) । बकैः - बगलों द्वारा । अवहेलिता = अपमानित की हुई । किमिति = क्यों ऐसे । चेतः = चित्तको । मालिनीकरोषि = मलिन करती हो । परिणत = ( तुम्हारे ) पूर्णं रूपसे पके हुए, मकरन्द = परागके, मर्म ( वास्तविक महत्त्व ) को समझनेवाले । ते = वे । संसारमें । चिरायुषः = दीर्घ आयुवाले
मार्मिकाः
मिलिन्दा: भौंरे । जगति ( चिरचीवी ) । भवन्तु होवें ॥८॥
टीका - हे कमलिनि- - अभिजानन्तीति अनभिज्ञा:, तैः = त्वन्महत्त्वमजानद्भिः । मूर्खोरितियावत् । बकैः । अवहेलिता = अवमानिता । किमिति = किमर्थं । चेतः - हृदयम् । अमलिनं मलिनं करोषि इति मलिनीकरोषि = कलुषीकरोषि । मूर्खजनकृतयावज्ञया त्वया न खेदः कर्तव्य इत्यर्थः । यतः परिणतः=परिपक्वः यः मकरन्दः = परागः तस्य मार्मिकाः • मर्मज्ञाः एवंभूताः । ते सुप्रसिद्धा मिलिन्दाः = भ्रमराः । जगति = संसारे, चिरम् आयुः येषां ते चिरायुषः = दीर्घजीविनः भवन्तु ।
=
भावार्थ हे कमलिनि ! मूर्ख बगुले यदि तुम्हारा अपमान करते हों
१५
For Private and Personal Use Only