SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः कर्तव्यकी उपेक्षा उचित नहीं नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलवतं पालयिष्यति कः॥१२॥ अन्वय-हंस, नीरक्षीरविवेके, त्वम् , एव, आलस्यं, तनुषे, चेत्, विश्वस्मिन् , अधुना, अन्यः कः, कुलव्रतं, पालयिष्यति । शब्दार्थ-हंस = हे राजहंस ! नीरक्षीरविवेके = जल और दूधको अलग करनेमें। त्वमेव = तुम ही। आलस्यं तनषे चेत = यदि आलस्य करोगे तो । अधुना = अब । विश्वस्मिन् = संसारमें । अन्यः कः = दूसरा कौन । कुलवतं = कुल परम्पराको। पालयिष्यति = पालन करेगा। ___टीका-हे हंस = मराल ! नीरं च क्षीरं च तयोविवेकः, तस्मिन् नीरक्षीरविवेके = जलदुग्धपृथक्करणे (निश्चयेन राति सुखं, निस् + /रा दाने + कः,नीरं; क्षियति /क्षि निवासगत्योः + क्रन, क्षीरं; विवेचनंवि + /विचिर पृथग्भावे + घञ् ) त्वम् एव । आलस्यं = प्रमादं । तनुषे = विस्तारयसि । चेत् । तर्हि विश्वस्मिन् = संसारे । अधुना = साम्प्रतं । अन्यः = इतरः कः = जनः कुलस्य व्रतं = वंशमर्यादां । पालयिष्यति = रक्षिष्यति । न कोऽपीत्यर्थः । भावार्थ-हे हंस ! तुम ही यदि दूधका दूध और पानीका पानी करनेमें आलस्य करने लगोगे तो इस संसारमें फिर कुलक्रमागत परम्पराओंका निर्वाह कौन करेगा? टिप्पणी-विख्यात और प्रभावशाली व्यक्तिको अपने कर्तव्यकी उपेक्षा नहीं करनी चाहिये, इसी भावको इस अन्योक्ति द्वारा व्यक्त किया गया है । हंसके विषयमें प्रसिद्ध है कि दूध और पानी मिलाकर उसके सम्मुख रख देनेसे वह उसमेंसे दूध पी जाता है, पानीका अंश छोड़ देता है । तुलना-हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः । नीरक्षीरविवेकेन हंसो हंसो बको बकः ॥ For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy