________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
१५७ गिरिभ्यः । अपि । उर्वी = पृथ्वी । गुर्वी = महत्तरा । भवति । ततः = पृथिवीतः । अपि । गुरुरितिशेषः । जगदण्डं = ब्रह्माण्डमिति यावत् । सर्वाधारत्वात् । किन्तु । प्रलये = विक्षोभकालेऽपि । अचलाः = स्थिराः क्षोभशून्या इत्यर्थः । महात्मानः = सज्जनाः । तस्मादपि = ब्रह्माण्डादपीत्यर्थः । अतिशयेन गुरवः = गौरवयुताः भवन्ति ।
भावार्थ---पर्वत गुरु ( भारी या महान् ) हैं, पृथ्वी पर्वतोंसे भी अधिक गुर्वी है ( क्योंकि वह पर्वतोंको भी धारण करती है)। उससे भी ब्रह्माण्ड अधिक गुरु है ( क्योंकि पृथ्वीको भी ब्रह्माण्ड धारण करता है)। किन्तु महात्माजन तो उस ब्रह्माण्डसे भी अत्यन्त ही गुरु हैं जो विप्लव कालमें अडिग रहते हैं।
टिप्पणी-इम पद्यमें सर्वाधिक गुरुत्व प्रदानकर महात्माओंकी महनीयताका स्तवन किया है। उनकी निश्चलताके विषयमें योगवासिष्ठका यह श्लोक भी मननीय है-- .
विचारदर्पणे लग्नां धियं धैर्यधुरं गताम् ।
आधयो नावलुम्पन्ति वाताश्चित्रानलं यथा ।। उत्तरोत्तर पदार्थोंकी श्रेष्ठताका वर्णन होनेसे यह सार अलंकार है । लक्षण-"उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते" (कुवलया० )। आर्या छन्द है ॥ ९२ ॥ दुष्टोंको सन्तुष्ट नहीं किया जा सकताव्योमनि वासं कुरुते चित्र निर्माति यत्नतः सलिले । स्नपयति पवनं सलिलैगः क्षुद्रे चरति सत्कारम् ॥१३॥
अन्वय-यः, क्षुद्रे, सत्कारं चरति, स, व्योमनि, वासं, कुरुते, सलिले, यत्नतः, चित्रं, निर्माति, पवनं, सलिलैः, स्नपयति ।
शब्दार्थ-यः = जो। क्षुद्रे = नीच व्यक्तिके प्रति । सत्कारं चरति
For Private and Personal Use Only