SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः १५७ गिरिभ्यः । अपि । उर्वी = पृथ्वी । गुर्वी = महत्तरा । भवति । ततः = पृथिवीतः । अपि । गुरुरितिशेषः । जगदण्डं = ब्रह्माण्डमिति यावत् । सर्वाधारत्वात् । किन्तु । प्रलये = विक्षोभकालेऽपि । अचलाः = स्थिराः क्षोभशून्या इत्यर्थः । महात्मानः = सज्जनाः । तस्मादपि = ब्रह्माण्डादपीत्यर्थः । अतिशयेन गुरवः = गौरवयुताः भवन्ति । भावार्थ---पर्वत गुरु ( भारी या महान् ) हैं, पृथ्वी पर्वतोंसे भी अधिक गुर्वी है ( क्योंकि वह पर्वतोंको भी धारण करती है)। उससे भी ब्रह्माण्ड अधिक गुरु है ( क्योंकि पृथ्वीको भी ब्रह्माण्ड धारण करता है)। किन्तु महात्माजन तो उस ब्रह्माण्डसे भी अत्यन्त ही गुरु हैं जो विप्लव कालमें अडिग रहते हैं। टिप्पणी-इम पद्यमें सर्वाधिक गुरुत्व प्रदानकर महात्माओंकी महनीयताका स्तवन किया है। उनकी निश्चलताके विषयमें योगवासिष्ठका यह श्लोक भी मननीय है-- . विचारदर्पणे लग्नां धियं धैर्यधुरं गताम् । आधयो नावलुम्पन्ति वाताश्चित्रानलं यथा ।। उत्तरोत्तर पदार्थोंकी श्रेष्ठताका वर्णन होनेसे यह सार अलंकार है । लक्षण-"उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते" (कुवलया० )। आर्या छन्द है ॥ ९२ ॥ दुष्टोंको सन्तुष्ट नहीं किया जा सकताव्योमनि वासं कुरुते चित्र निर्माति यत्नतः सलिले । स्नपयति पवनं सलिलैगः क्षुद्रे चरति सत्कारम् ॥१३॥ अन्वय-यः, क्षुद्रे, सत्कारं चरति, स, व्योमनि, वासं, कुरुते, सलिले, यत्नतः, चित्रं, निर्माति, पवनं, सलिलैः, स्नपयति । शब्दार्थ-यः = जो। क्षुद्रे = नीच व्यक्तिके प्रति । सत्कारं चरति For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy