________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी-विलासे है ( वही शास्त्र है)। सततोपकाररसिकं = निरन्तर उपकार करनेमें निपुण । मित्रं किं = मित्र कौन है ? तत्त्वावबोधः = वास्तविकताका ज्ञान ( अथवा सांख्यशास्त्रमें प्रसिद्ध प्रकृत्यादि २५ तत्त्वोंका ज्ञान ) ही मित्र है। शत्रुः कः = शत्रु कौन है ? खेददानकुशलः = दुःख देनेमें चतुर । दुर्वासनानां चयः = बुरे संस्कारोंका समूह ( ही शत्रु है)।
टीका-हे सखे = मित्र ! वद = कथय । तीर्थ = पुण्यक्षेत्रं । पापापहारि इति यावत् (तीर्यते अनेन, /तु प्लवनसंतरणयोः + थक् ) किं = किमस्तीति प्रश्नविषयम्, तदेवोत्तरयति-हरेः = विष्णोः, ये पादपद्म = चरणारविन्दौ, तयोः भजनं = सेवनं तदेव सर्वोत्कृष्टं तीर्थमित्यर्थः । रत्नं = मणिः । किं ? अच्छा = निर्मला। मतिः = बुद्धिः । शास्त्रं = हितोपदेशविषयं किं ? यस्य = शास्त्रोपदेशस्य श्रवणेन = आकर्णनेन द्वैतान्धकारस्य-जीवात्मपरमात्मनोर्भेदरूपस्य तमसः, उदयः-आविर्भावः । गलति = विनश्यति । तदेव शास्त्रम् । सततं = निरन्तरम्, उपकारे हितकर्मणि, रसिकम् = निरन्तरोपकारपरायणम् इत्यर्थः। मित्रं - सुहृत् किं ? तत्त्वस्य = याथार्थ्यस्य अवबोधः = प्राप्तिः । शत्रुः = रिपुः कः ? खेदं = दुःखं तस्य दाने = वितरणे कुशलः = चतुरः नित्यं दुःखप्रद एवेत्यर्थः । एवंभूतः । दुष्टाश्च ताः वासनाश्च दुर्वासनाः, तासां = गर्हितसंस्काराणां । चयः = समूह । स एव महान् शत्रुरित्यर्थः ।
भावार्थ हे मित्र कहो तीर्थ क्या ? भगवान्के चरणारविन्दका भजन । रत्न क्या है ? निर्मलबुद्धि । शास्त्र क्या है ? जिसके श्रवणसे जीव और परमात्मामें भेदबुद्धि नष्ट हो जाती है । निरन्तर उपकारी मित्र कौन है ? तत्वावबोध ( ज्ञानप्राप्ति ) । निरन्तर दुःखदायी शत्रु कौन है ? दुर्वासनाओंका समूह ।
टिप्पणी-पुरुषार्थ-चतुष्टय (धर्म, अर्थ, काम और मोक्ष) की कामनावाले पुरुषोंको उनकी प्राप्ति के लिए क्रमशः हरिपादपद्मभजन'
For Private and Personal Use Only