SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामिनी-विलासे है ( वही शास्त्र है)। सततोपकाररसिकं = निरन्तर उपकार करनेमें निपुण । मित्रं किं = मित्र कौन है ? तत्त्वावबोधः = वास्तविकताका ज्ञान ( अथवा सांख्यशास्त्रमें प्रसिद्ध प्रकृत्यादि २५ तत्त्वोंका ज्ञान ) ही मित्र है। शत्रुः कः = शत्रु कौन है ? खेददानकुशलः = दुःख देनेमें चतुर । दुर्वासनानां चयः = बुरे संस्कारोंका समूह ( ही शत्रु है)। टीका-हे सखे = मित्र ! वद = कथय । तीर्थ = पुण्यक्षेत्रं । पापापहारि इति यावत् (तीर्यते अनेन, /तु प्लवनसंतरणयोः + थक् ) किं = किमस्तीति प्रश्नविषयम्, तदेवोत्तरयति-हरेः = विष्णोः, ये पादपद्म = चरणारविन्दौ, तयोः भजनं = सेवनं तदेव सर्वोत्कृष्टं तीर्थमित्यर्थः । रत्नं = मणिः । किं ? अच्छा = निर्मला। मतिः = बुद्धिः । शास्त्रं = हितोपदेशविषयं किं ? यस्य = शास्त्रोपदेशस्य श्रवणेन = आकर्णनेन द्वैतान्धकारस्य-जीवात्मपरमात्मनोर्भेदरूपस्य तमसः, उदयः-आविर्भावः । गलति = विनश्यति । तदेव शास्त्रम् । सततं = निरन्तरम्, उपकारे हितकर्मणि, रसिकम् = निरन्तरोपकारपरायणम् इत्यर्थः। मित्रं - सुहृत् किं ? तत्त्वस्य = याथार्थ्यस्य अवबोधः = प्राप्तिः । शत्रुः = रिपुः कः ? खेदं = दुःखं तस्य दाने = वितरणे कुशलः = चतुरः नित्यं दुःखप्रद एवेत्यर्थः । एवंभूतः । दुष्टाश्च ताः वासनाश्च दुर्वासनाः, तासां = गर्हितसंस्काराणां । चयः = समूह । स एव महान् शत्रुरित्यर्थः । भावार्थ हे मित्र कहो तीर्थ क्या ? भगवान्के चरणारविन्दका भजन । रत्न क्या है ? निर्मलबुद्धि । शास्त्र क्या है ? जिसके श्रवणसे जीव और परमात्मामें भेदबुद्धि नष्ट हो जाती है । निरन्तर उपकारी मित्र कौन है ? तत्वावबोध ( ज्ञानप्राप्ति ) । निरन्तर दुःखदायी शत्रु कौन है ? दुर्वासनाओंका समूह । टिप्पणी-पुरुषार्थ-चतुष्टय (धर्म, अर्थ, काम और मोक्ष) की कामनावाले पुरुषोंको उनकी प्राप्ति के लिए क्रमशः हरिपादपद्मभजन' For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy