________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२९
अन्योक्तिविलासः दोनोंमें अन्वयसम्बन्धकी योग्यता है अतः नित्य समर्थ है। दूसरे शब्दोंमें, यों कह सकते हैं कि समर्थके आश्रित ही समास होता है अन्यथा नहीं ।
इस प्रकार सज्जन-प्रशंसारूप लौकिक व्यवहारमें शास्त्रीय ( तत्पुरुष समासके ) व्यवहारका आरोप होनेसे यह समासोक्ति अलंकार है । शिखरिणी छन्द है ॥७४॥ सत्संगतकी महिमा--
वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः। नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ७५
अन्वय-वंशभवः, गुणवान् , अपि, पुरुषः, सङ्गविशेषेण, पूज्यते, हि, तुम्बीफलविफलः, वीणादण्डः, महिमानं, न प्रयाति ।
शब्दार्थ-वंशभवः = ( अच्छे ) वंश = कुलमें उत्पन्न । ( तथा ) गुणवान् अपि = गुणों = दयादक्षिण्यादिसे युक्त भी। पुरुषः = व्यक्ति । संगविशेषेण = ऊँची संगतिसे ही। पूज्यते = पूजा जाता है। तुम्बीफलविकल: = तूंबेसे रहित । वीणादण्डः = वीणाका डण्डा ( वंशभवः = अच्छे बाँसका होनेपर तथा, गुणवान् अपि = तारयुक्त होनेपर भी)। महिमानं = महत्त्वको । न प्रयाति =नहीं प्राप्त होता। ___टीका-वंशः कुलं पक्षे वेणुः तस्माद्, भवः = जातः सद्वंशजातोऽपीत्यर्थः । गुणाः शमादयः तन्तवश्च सन्ति अस्येति, गुणवान् = गुणयुक्तः, अपि, पुरुषः सङ्गविशेषण = विशिष्टव्यक्तिसंसर्गेण एव, पूज्यते = पूजा) भवति । हि = यतः, तुम्बी = अलाबू तस्याः, फलेन विकल:=विहीनः । वीणादण्डः = तन्त्रीलगुडः, महिमानं = महत्त्वं, न प्रयाति = नगच्छति ।
भावार्थ-अच्छे कुलमें उत्पन्न और गुणोंसे अलंकृत पुरुष भी सत्संङ्गसे ही पूजनीय होता है, जैसे जबतक तुम्बेसे न जुड़ जाय
For Private and Personal Use Only