________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
भामिनी-विलासे आज । श्वः वा = अथवा कल । फणिनां मर्धसु = सोंके मस्तकपर । शकुन्तशिशवः = पक्षियोंके बच्चे । दन्तावलानां = हाथियोंके ( मस्तकपर)। शशाः = खरगोश । सिंहानां च = और सिंहोंके ( मस्तकपर)। शालावृकाः = कुत्ते । सुखेन = आरामसे । पदं धास्यन्ति = पैर रखेंगे ( लात मारेंगे)।
टीका-विद्यायाः यत् सद्म तस्मात् विनिगलन्तः = अवकरादिभिः सह भ्रश्यमाना ये कणाः = धान्यलेशा इवाक्षराद्यंशाः, तान् मुष्णन्ति = चोरयन्तीति, ते । एवंभूताः । अत एव । पामराः = नीचाः । लीलया = अवहेलया नत्वायासेन, लुण्ठिता = हठाद् गृहीता ये शारदापुरस्य-सरस्वतीनगरस्य महान्तश्च ते सम्पदा भरा: उत्कटैश्वर्यसंभाराः, यैस्ते, सेषां । निरतिशयपाण्डित्योत्कर्षवतामित्यर्थः । पुरः = अग्रे वल्गन्ति = स्फुरन्ति वाक्चापलं कुर्वन्ति । चेत् । अद्य = साम्प्रतं । श्वः = अग्रे वा । फणिनां = नागानां । मूधसु = मस्तकेषु । शकुन्तानां शिशवः = पक्षिशावका इत्यर्थः । दन्तावलानां = हस्तिनां ( दन्ती दन्तावलो हस्ती -अमरः )। मूर्धसु । शशाः = पशुविशेषाः ( 'खरगोश' इति भाषायाम् )। सिंहानां - मृगेन्द्राणां । मूर्धसु। शालावृकाः = शालासु = गेहेष्वेव वृकाः = वृकतुल्या इति । श्वान इत्यर्थः ( शालावृको वलीमुखे सारमेये शृगाले च-हेमः ) सुखेन = अनायासेन । पदं धास्यन्ति = पादन्यासं करिष्यन्तीत्यर्थः ।।
भावार्थ-विद्याएँ जिनके वदनमें घर कर गयी हैं एसे उद्भट विद्वानोंके मुखसे निकलते हुए कुछ शब्दोंकी चोरी करके तुच्छ जन यदि अनायास ही शारदापुरकी सम्पत्ति ( प्रकाण्ड पाण्डित्य रूप ) लूटनेवाले विद्वद्धौरेयोंके सामने धृष्टतापूर्वक बोलने लगें, तो समझ लो कि आज या कल निश्चय ही सोके सिरपर पक्षिशावक, हाथियोंके सिरपर शश और सिंहोंके मस्तकपर सियार या कुत्ते सरलतासे लात मारने लगेंगे। टिप्पणी-इस पद्यमें भी कविने अपने प्रकाण्ड पाण्डित्य एवं
For Private and Personal Use Only