________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
भामिनी-विलासे टीका-अम्भसि = जले रोहति = उद्भवतीति तत्सम्बुद्धौ अम्भोरुह ! = हे कमलेत्यर्थः । निर्मलतः = स्वच्छात् । नीरात् = जलात् जनिः = उत्पत्तिः । रामायाः = सुन्दर्या यत् मुखं = वदनं तत् स्पर्धयति = स्वाधिक्येन तद्विरोधं करोतीत्यर्थः । इति सा एवंभूता। मधुरता = कोमलता सौन्दर्य वा। किंच हरेः = विष्णोः करे = पाणौ वासः=अवस्थानम् । गीर्वाणाः = देवाः तेषां चेतो = हृदयं ( चित्तं तु चेतो हृदयम्अमरः) हरतीति एवंभूतः = सुरगणमनोमोहक इत्यर्थः । परिमलः = सुगन्धः ( विमर्दोत्थे परिमलो गन्धे जनमनोहरे-अमरः ) अहो = इति आश्चर्ये । महाकवीनां गिरः, तासां = कवीन्द्रवचसां ( सर्वत्रोपमायोग्यत्वात् ) च तथा, कामस्य = मदनस्य ( अरविन्दमशोकं चेति पञ्चबाणेषु प्रथमबाणत्वात् ) । सर्वस्वम् । असि । एवंभूतोपि । मधुपे = चंचरीके । प्रीतिं = प्रेम । उरीकरोषि = स्वीकरोषि चेत् तत् = हि त्वां प्रति किम् आचक्ष्महे = कथयामः । वयमितिशेषः ।
भावार्थ हे जलज ! निर्मल जलमें तुम्हारी उत्पत्ति हुई है। सुन्दरी स्त्रियोंके मुखोंसे स्पर्धा करनेवाली मधुरता तुममें है। भगवान्के हाथ में तुम्हारा वास है। अपनी सुगन्धसे देवताओंको भी मोहित किये रहते हो। महाकवियोंकी वाणी एवं कामदेवके तुम सर्वस्व हो। इतनेपर भी यदि भौंरेसे स्नेह करते हो, तो तुमसे क्या कहें ?
टिप्पणी-सर्वगुणसम्पन्न व्यक्तिका किसी क्षुद्रसे प्रीति करना उचित नहीं, इसी भावको इस अन्योक्ति द्वारा व्यक्त किया है। स्वच्छ जलमें उत्पत्तिसे वंशकी निर्दोषता, रामामुखस्पर्धासे अनुपमसौन्दर्यशालिता, विष्णुके हाथमें स्थिति से आवासकी पवित्रता, देवजनमोहक परिमलसे अन्तःशुद्धि, महाकविवाणीका सर्वस्व होनेसे प्रभावशालिता और कामका सर्वस्व होनेसे सामर्थ्य द्योतित होती है जिससे कमलकी सुजनता निर्बाध है । इसपर भी मधुपसे प्रीति होना नितान्त ही अनुचित है। मधुपशब्द भी यहाँ अपना विशेष अर्थ रखता है । मधु ही कमलका सर्वस्व है और
For Private and Personal Use Only