________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिविलासः
हरिणा = सिंहेन । हरिणालीषु = मृगपङ्क्तिषु | पराक्रमः = प्रतापः, कथ्यताम् = प्रकटीक्रियताम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१०५
कः = किंप्रकारकः,
भावार्थ-बड़े बड़े गजेन्द्रोंके कपोल - खर्जनके कौशलको न सहन कर सकनेवाला मृगराज साधारण हरिण-पंक्तियों पर क्या पराक्रम दिखावे । टिप्पणी-- ( देखिये श्लोक ४८ ) ||६० ||
For Private and Personal Use Only
गुणी व्यक्तिका क्षुद्रसे संसर्ग उचित नहीं - नीरान्निर्मलतो जनिर्मधुरता रामामुखस्पर्द्धिनी. वासः किं च हरेः करे परिमलो गीर्वाणचेतोहरः । सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत्प्रीतिमुरीकरोषि मधुपे तत् त्वाम् किमाचक्ष्महे ॥ ६१ ॥
"
अन्वय - हे अम्भोरुह ! निर्मलतः, नीरात् जनि:, रामामुखस्पर्द्धिनी, मधुरता, किम्, च, हरे, करे, वासः, गीर्वाणचेतोहरः, परिमलः, अहो, महाकविगिरां कामस्य, च, सर्वस्वं त्वं, मधुपे, प्रीतिमुरीकरोषि चेत्, तत्, त्वां किम् आचक्ष्महे ।
}
J
शब्दार्थ - हे अम्भोरुह = कमल । निर्मलतः नीरात् = स्वच्छ जलसे । ( तुम्हारी ) जनिः = उत्पत्ति है । रामामुखस्पर्द्धिनी = सुन्दरीके मुखसे स्पर्धा करने वाली । मधुरता = कोमलता ( है ) । किंच = और। हरेः करे वासः = भगवान् ( विष्णु ) के हाथमें रहते हो । गीर्वाणचेतोहरः देवताओंके चित्तको हरनेवाली । परिमलः = सुगन्ध है । अहो = आश्चर्य है । तत् = वह ( सब जो ऊपर गिनाया गया है ) । महाकविगिराम् महाकवियोंकी वाणियोंका | कामस्य च = और कामदेवका भी । सर्वस्वं = सारभूत है | त्वं = ( ऐसे ) तुम । मधुपे = भौंरेमें | प्रीति = प्रेमको । उरीकरोषि चेत् = स्वीकार करते हो तो । त्वां प्रति तुमसे । किम् आचक्ष्महे । = क्या कहैं |
=
=