SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिविलासः हरिणा = सिंहेन । हरिणालीषु = मृगपङ्क्तिषु | पराक्रमः = प्रतापः, कथ्यताम् = प्रकटीक्रियताम् । Acharya Shri Kailassagarsuri Gyanmandir १०५ कः = किंप्रकारकः, भावार्थ-बड़े बड़े गजेन्द्रोंके कपोल - खर्जनके कौशलको न सहन कर सकनेवाला मृगराज साधारण हरिण-पंक्तियों पर क्या पराक्रम दिखावे । टिप्पणी-- ( देखिये श्लोक ४८ ) ||६० || For Private and Personal Use Only गुणी व्यक्तिका क्षुद्रसे संसर्ग उचित नहीं - नीरान्निर्मलतो जनिर्मधुरता रामामुखस्पर्द्धिनी. वासः किं च हरेः करे परिमलो गीर्वाणचेतोहरः । सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह त्वं चेत्प्रीतिमुरीकरोषि मधुपे तत् त्वाम् किमाचक्ष्महे ॥ ६१ ॥ " अन्वय - हे अम्भोरुह ! निर्मलतः, नीरात् जनि:, रामामुखस्पर्द्धिनी, मधुरता, किम्, च, हरे, करे, वासः, गीर्वाणचेतोहरः, परिमलः, अहो, महाकविगिरां कामस्य, च, सर्वस्वं त्वं, मधुपे, प्रीतिमुरीकरोषि चेत्, तत्, त्वां किम् आचक्ष्महे । } J शब्दार्थ - हे अम्भोरुह = कमल । निर्मलतः नीरात् = स्वच्छ जलसे । ( तुम्हारी ) जनिः = उत्पत्ति है । रामामुखस्पर्द्धिनी = सुन्दरीके मुखसे स्पर्धा करने वाली । मधुरता = कोमलता ( है ) । किंच = और। हरेः करे वासः = भगवान् ( विष्णु ) के हाथमें रहते हो । गीर्वाणचेतोहरः देवताओंके चित्तको हरनेवाली । परिमलः = सुगन्ध है । अहो = आश्चर्य है । तत् = वह ( सब जो ऊपर गिनाया गया है ) । महाकविगिराम् महाकवियोंकी वाणियोंका | कामस्य च = और कामदेवका भी । सर्वस्वं = सारभूत है | त्वं = ( ऐसे ) तुम । मधुपे = भौंरेमें | प्रीति = प्रेमको । उरीकरोषि चेत् = स्वीकार करते हो तो । त्वां प्रति तुमसे । किम् आचक्ष्महे । = क्या कहैं | = =
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy