________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भन्योक्तिविलासः सत्यं नन्दन किन्त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते त्वतः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥५॥
अन्वय-नन्दन ! स्वर्लोकस्य, शिखामणिः, सुरतरुग्रामस्य, अद्भुतं, धाम, पौलोमीपुरुहूतयोः, पुण्यावलीनां, परिणतिः, असि, इदं, सत्यं, किन्तु, सहृदयः, नित्यं, विधिः, प्रार्थ्यते, खाण्डवरंगताण्डवनटः, वैश्वानरः, त्वत्तः, दूरे, अस्तु ।।
शब्दार्थ-नन्दन =हे इन्द्रके उद्यान ! स्वर्लोकस्य स्वर्गके । शिखामणिः = चूड़ामणि । असि = हो । सुरतरुग्रामस्य = कल्पवृक्षसमूहके । अद्भुतं धाम = विलक्षण निवास हो। पौलोमीपुरुहूतयोः = इन्द्राणी और इन्द्रकी । पुण्यावलीनां = पुण्यपरम्पराओंके । परिणतिः = परिणामरूप हो । इदं सत्यं = यह सब सत्य है । किन्तु सहृदयैः = सज्जनोंके द्वारा। नित्यं = सदा । विधिः प्रार्थ्यते = परमात्मासे प्रार्थना की जाती है कि । खाण्डवतरङ्गताण्डवनटः = खाण्डव वनरूप रंगमंचपर ताण्डव (नृत्य) करने वाला नट। वैश्वानरः = अग्नि । त्वक्तः = तुमसे। दूरे अस्तु = दूर ही होवे ।
टीकाहे नन्दन ! = इन्द्रोद्यान ! ( हय उच्चैःश्रवा सूतो मातलि. नन्दनं वनम्----अमरः ) त्वम् । स्वर्लोकस्य = त्रिविष्टपस्य । शिखामणिः = चूड़ारत्नम् इवालं कारभूतोसीत्यर्थः । सुरतरूणां=देववृक्षाणां (पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् -अमरः ) ग्रामस्य = समूहस्य । अद्भुतम् = आश्चर्यकारकं, धाम = स्थानमसि । अथ च । पौलोमी=इन्द्राणि (पुलोमजाशचीन्द्राणी--अमरः) च पुरहूतः= इद्रश्च (पुरुहूतः पुरन्दरः-अमरः ) तयोः इन्द्राणीतद्रमणयोरित्यर्थः । पुण्यावलीनां = सुकृतपङ्क्तीनां । परिणतिः = फलमितियावत् । असि । अतीवपुण्यप्रसादेन ताभ्यां त्वमुपलब्ध इत्यर्थः । इदं सर्व, सत्यं = निर्विवादमेव । किन्तु सहृदयैः = सुधोभिः । नित्यं =
For Private and Personal Use Only