SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः परिष्कृत कर दिया । यह शार्दूलविक्रीडित छन्द है ॥५३॥ लूनं मत्तगजैः कियत्कियदपिच्छिन्नं तुषारादितैः शिष्टं ग्रीष्मजभीष्मभानुकिरणैर्भस्मीकृतं काननम् । एषा कोणता मुहुः परिमलैरामोदयन्ती दिशो हा कष्टं ललिता लवंग लतिका दावाग्निना दह्यते ॥ ५४ ॥ ९३ अन्वय-काननं, कियत्, मत्तगजैः, लूनं कियदपि, तुषारादितैः, छिन्नं, शिप्रं, ग्रीष्मजभीष्मभानुकिरणैः, भस्मोकृतं, कोणगता, मुहुः, परिमलैः दिशः, आमोदयन्ती, ललिता, एषा, लवङ्गलतिका, दावाग्निना, दाते, हा कष्टम् । शब्दार्थ — काननं = वन । कियत् = कुछ तो । मत्तगजैः = उन्मत्त हाथियोंसे । लूनं == काट डाला गया । क्रियत् = और कुछ । तुषारादितैः = शीताक्रान्तजनोंसे (या ओले गिरने से ) । छिन्नं = नष्ट हो गया । शिष्टं = बचा हुआ । ग्रीष्मज = गर्मीके, भीष्मभानुकिरणः = प्रचण्डसूर्य की किरणोंसे । भस्मीकृतं = जला दिया गया । कोणगता = कोनेपर लगी हुई | मुहु: बार-बार | परिमलैः = सुगन्धोंसे । दिशः = दिशाओंको | आमोदयन्ती सुरभित करती हुई । ललिता = सुन्दर । एषा = यह । लवङ्गलतिका लौंग लता । दावाग्निना = वनाग्नि द्वारा । दह्यते = जलाई जा रही है । हा कष्टम् = अत्यन्त खेदका विषय है । For Private and Personal Use Only = = = टीका - काननं = वनं ( गहनं काननं वनम् - अमर: ) । कियत् = किंचित् । मत्ताश्च ते गजाश्च मत्तगजाः तैः = उन्मदवारणैः । लूनं विनाशितम् । अपि च । कियत् । तुषारेण = हिमेन अदिताः = पीडितास्ते तुषारार्दिताः तैः = शीताक्रान्तैरित्यर्थः । छिन्नम् = इन्धनार्थं छेदयित्वा गृहीतमितियावत् ( तुषारस्तुहिनं हिमम् — अमर: ) । शिष्टम् = अवशिष्टमित्यर्थः । ग्रीष्मे = निदाघे जातः ग्रीष्मजः अतएव भीष्मः = भूरितापकत्वाद् भयंकरः, स चासो भानुश्च = सूर्यश्च तस्य किरणैः = मयूखैः ।
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy