________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः इदं को जानीते यदयमिह कोणान्तरगतो
जगजालं कर्ता कुसुमभरसौरभ्यभरितम् ॥५२॥
अन्वय-निसर्गात्, आरामे, तरुकुलसमारोपसुकृती, कृती, मालाकारः, कुत्रापि, वकुलम् , अपि, निदधे, इदम् , कः, जानीते, यत् , इह, कोणान्तरगतः, अयम , जगजालं, कुसुमभरसौरभ्यभरितं, कर्ता।
शब्दार्थ-निसर्गात् = स्वभावसे ही। आरामे = बगीचे। तरुकुलसमारोपसुकृती=वृक्षसमूहोंको रोपनेमें विख्यात । कृती = कुशल । मालाकारः = मालीने। कुत्रापि = कहींपर। वकुलम् अपि = बकुलवृक्षको भी। निदधे=डाल दिया। इदं कः जानीते = यह कौन जानता था। यत् = कि । इह = यहाँ। कोणान्जरगतः = एक कोने में पड़ा हुआ। अयम् = यह बकुल। जगज्जालं = भुवनमण्डलको। कुसुमभरसौरभ्यभरितं = अत्यन्त फूलोंकी सुगन्धसे भरा हुआ । कर्ता = कर देगा।
टीका-निसर्गात् = स्वभावादेव । आरामे = उपवने ( आराम स्यादुपवनम्-अमरः ) तरूणां = वृक्षाणां यत् कुलं = समूहः, तस्य समारोपः = सम्यगावापः, तेन यत् सुकृतं पुण्यं ( पुण्यश्रेयसी सुकृतं वृष:-अमरः) तदस्यास्तीति सः, सद्वृक्षारोपणेन पुण्यवानित्यर्थः । अत एव कृती = कुशलः । मालाकारः=मालिकः । उद्यानपालक इतियावत् । (मालाकारस्तु मालिक:-अमरः ) कुत्रापि = कस्मिन्नपि कोणे। वकुलं = केसरम् ( स्यादथ केसरे वकुल:--अमरः) अपि । अन्न अपिद्रयमुपेक्षासूचकम् । निदधे = अवारोपयत् । किन्तु । इदं कः जानीते=ज्ञातवान् यत् इह = उद्याने। कोणस्य = एकप्रान्तमात्रस्य अन्तरं = मध्यं गतः = स्थितः । अयं = वकुलः । जगज्जालं = भुवनमण्डलं । कुसुमानां पुष्पाणां यो भरः = भारः तस्य यत् सौरभ = सौगन्ध्यं तेन भरितम् = पूरितम् । कर्ता = करिष्यतीति भावः ।
For Private and Personal Use Only