________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिविलासः
संकुल इस वनभूमिमें उलझ जाओगे, अतः एक क्षण भी यहाँ न ठहरो, यह भाव है ।
इस पद्य में पर्वत-शिखरको गजमस्तक समझनेसे भ्रान्तिमान् और वनभूमिमें एकक्षण भी न रुकने रूप अर्थका समर्थन सिंहके शयनरूप अर्थ द्वारा करनेसे काव्यलिंग अलंकार है अतः दोनों की संसृष्टि है । शिखरिणी छन्द है | ॥५०॥
शत्रु छोटा भी भयानक होता है
Acharya Shri Kailassagarsuri Gyanmandir
गिरिगह्वरेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि सञ्चरेः । यदि बुध्यते हरिशिशुः स्तनन्धयो
भविता करेणुपरिशेषिता मही ॥ ५१ ॥
अन्वय-गजराजपोत ! गुरुगर्वगुम्फितः, गिरिगह्वरेषु, कदापि, न, सञ्चरेः, यदि, स्तनन्धयः, हरिशिशुः, बुध्यते, मही, करेणुपरिशेषिता, भविता ।
शब्दार्थ- गजराजपोत = ऐ गजेन्द्रके बालक ! गुरुगर्व गुम्फितः अत्यन्त घमंडसे भरे ( तुम ) । गिरिगह्वरेषु = पर्वतोंकी गुफाओं में । कदापि = कभी भी । न सञ्चरे: = मत घूमना । यदि । स्तनन्धयः दुधमुँहा भी । हरिशिशुः = सिंहका बच्चा । बुध्यते = जाग जाता है ( तो ) । मही = पृथ्वी । करेणुपरिशेषिता = हथिनियाँ ही जिसमें बच गई हैं ऐसी । भविता = हो जायगी ।
टीका- गजराजस्य = गजेन्द्रस्य पोतः = शिशुः तत्सम्बुद्धी, हे करिशावक ! इत्यर्थः ( पुनाति पवते वा / पूञ् = पूङ् पवने + तन् ( उणादि ) यानपात्रे शिशी पोतः - अमर: ) । गुरुश्चासौ गवंश्च तेन गुम्फितः = परमबलाभिनिवेशावेशित इत्यर्थः । सन् । ( गिरिः - गिरति, गृ निगरणे
For Private and Personal Use Only